Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 kintu yu.smaanaha.m yathaartha.m vadaami, ii"svariiyaraajatva.m na d.r.s.tavaa m.rtyu.m naasvaadi.syante, etaad.r"saa.h kiyanto lokaa atra sthane.api da.n.daayamaanaa.h santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु युष्मानहं यथार्थं वदामि, ईश्वरीयराजत्वं न दृष्टवा मृत्युं नास्वादिष्यन्ते, एतादृशाः कियन्तो लोका अत्र स्थनेऽपि दण्डायमानाः सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু যুষ্মানহং যথাৰ্থং ৱদামি, ঈশ্ৱৰীযৰাজৎৱং ন দৃষ্টৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, এতাদৃশাঃ কিযন্তো লোকা অত্ৰ স্থনেঽপি দণ্ডাযমানাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু যুষ্মানহং যথার্থং ৱদামি, ঈশ্ৱরীযরাজৎৱং ন দৃষ্টৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, এতাদৃশাঃ কিযন্তো লোকা অত্র স্থনেঽপি দণ্ডাযমানাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဤၑွရီယရာဇတွံ န ဒၖၐ္ဋဝါ မၖတျုံ နာသွာဒိၐျန္တေ, ဧတာဒၖၑား ကိယန္တော လောကာ အတြ သ္ထနေ'ပိ ဒဏ္ဍာယမာနား သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu yuSmAnahaM yathArthaM vadAmi, IzvarIyarAjatvaM na dRSTavA mRtyuM nAsvAdiSyantE, EtAdRzAH kiyantO lOkA atra sthanE'pi daNPAyamAnAH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:27
11 अन्तरसन्दर्भाः  

aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|


yu.smaanaha.m yathaartha.m vadaami, ii"svarasya raajye yaavat sadyojaata.m draak.saarasa.m na paasyaami,taavadaha.m draak.saaphalarasa.m puna rna paasyaami|


atha sa taanavaadiit yu.smabhyamaha.m yathaartha.m kathayaami, ii"svararaajya.m paraakrame.nopasthita.m na d.r.s.tvaa m.rtyu.m naasvaadi.syante, atra da.n.daayamaanaanaa.m madhyepi taad.r"saa lokaa.h santi|


apara.m prabhu.naa parame"svare.naabhi.sikte traatari tvayaa na d.r.s.te tva.m na mari.syasiiti vaakya.m pavitre.na aatmanaa tasma praakathyata|


yu.smaan vadaami yaavatkaalam ii"svararaajatvasya sa.msthaapana.m na bhavati taavad draak.saaphalarasa.m na paasyaami|


mama pitu g.rhe bahuuni vaasasthaani santi no cet puurvva.m yu.smaan aj naapayi.sya.m yu.smadartha.m sthaana.m sajjayitu.m gacchaami|


tathaapyaha.m yathaartha.m kathayaami mama gamana.m yu.smaaka.m hitaarthameva, yato heto rgamane na k.rte sahaayo yu.smaaka.m samiipa.m naagami.syati kintu yadi gacchaami tarhi yu.smaaka.m samiipe ta.m pre.sayi.syaami|


tadaa te paa.saa.naan uttolya tamaahantum udayacchan kintu yii"su rgupto mantiraad bahirgatya te.saa.m madhyena prasthitavaan|


tathaapi divyaduutaga.nebhyo ya.h ki ncin nyuuniik.rto.abhavat ta.m yii"su.m m.rtyubhogahetostejogauravaruupe.na kirii.tena vibhuu.sita.m pa"syaama.h, yata ii"svarasyaanugrahaat sa sarvve.saa.m k.rte m.rtyum asvadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्