Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 yato ya.h ka"scit svapraa.naan rirak.si.sati sa taan haarayi.syati, ya.h ka"scin madartha.m praa.naan haarayi.syati sa taan rak.si.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यतो यः कश्चित् स्वप्राणान् रिरक्षिषति स तान् हारयिष्यति, यः कश्चिन् मदर्थं प्राणान् हारयिष्यति स तान् रक्षिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যতো যঃ কশ্চিৎ স্ৱপ্ৰাণান্ ৰিৰক্ষিষতি স তান্ হাৰযিষ্যতি, যঃ কশ্চিন্ মদৰ্থং প্ৰাণান্ হাৰযিষ্যতি স তান্ ৰক্ষিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যতো যঃ কশ্চিৎ স্ৱপ্রাণান্ রিরক্ষিষতি স তান্ হারযিষ্যতি, যঃ কশ্চিন্ মদর্থং প্রাণান্ হারযিষ্যতি স তান্ রক্ষিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယတော ယး ကၑ္စိတ် သွပြာဏာန် ရိရက္ၐိၐတိ သ တာန် ဟာရယိၐျတိ, ယး ကၑ္စိန် မဒရ္ထံ ပြာဏာန် ဟာရယိၐျတိ သ တာန် ရက္ၐိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yatO yaH kazcit svaprANAn rirakSiSati sa tAn hArayiSyati, yaH kazcin madarthaM prANAn hArayiSyati sa tAn rakSiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:24
8 अन्तरसन्दर्भाः  

ya.h svapraa.naanavati, sa taan haarayi.syate, yastu matk.rte svapraa.naan haarayati, sa taanavati|


ya.h praa.naan rak.situ.m ce.s.ti.syate sa praa.naan haarayi.syati yastu praa.naan haarayi.syati saeva praa.naan rak.si.syati|


yo janeा nijapraa.naan priyaan jaanaati sa taan haarayi.syati kintu yeा jana ihaloke nijapraa.naan apriyaan jaanaati seाnantaayu.h praaptu.m taan rak.si.syati|


yo.sita.h punarutthaanena m.rtaan aatmajaan lebhireे, apare ca "sre.s.thotthaanasya praapteraa"sayaa rak.saam ag.rhiitvaa taa.danena m.rtavanta.h|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्