Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 apara.m sa sarvvaanuvaaca, ka"scid yadi mama pa"scaad gantu.m vaa nchati tarhi sa sva.m daamyatu, dine dine kru"sa.m g.rhiitvaa ca mama pa"scaadaagacchatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरं स सर्व्वानुवाच, कश्चिद् यदि मम पश्चाद् गन्तुं वाञ्छति तर्हि स स्वं दाम्यतु, दिने दिने क्रुशं गृहीत्वा च मम पश्चादागच्छतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰং স সৰ্ৱ্ৱানুৱাচ, কশ্চিদ্ যদি মম পশ্চাদ্ গন্তুং ৱাঞ্ছতি তৰ্হি স স্ৱং দাম্যতু, দিনে দিনে ক্ৰুশং গৃহীৎৱা চ মম পশ্চাদাগচ্ছতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরং স সর্ৱ্ৱানুৱাচ, কশ্চিদ্ যদি মম পশ্চাদ্ গন্তুং ৱাঞ্ছতি তর্হি স স্ৱং দাম্যতু, দিনে দিনে ক্রুশং গৃহীৎৱা চ মম পশ্চাদাগচ্ছতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရံ သ သရွွာနုဝါစ, ကၑ္စိဒ် ယဒိ မမ ပၑ္စာဒ် ဂန္တုံ ဝါဉ္ဆတိ တရှိ သ သွံ ဒါမျတု, ဒိနေ ဒိနေ ကြုၑံ ဂၖဟီတွာ စ မမ ပၑ္စာဒါဂစ္ဆတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparaM sa sarvvAnuvAca, kazcid yadi mama pazcAd gantuM vAnjchati tarhi sa svaM dAmyatu, dinE dinE kruzaM gRhItvA ca mama pazcAdAgacchatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:23
11 अन्तरसन्दर्भाः  

yadi yuuya.m "sariirikaacaari.no bhaveta tarhi yu.smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa.ni ghaatayeta tarhi jiivi.syatha|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


parantu yaavanto lokaa.h khrii.s.tena yii"sune"svarabhaktim aacaritum icchanti te.saa.m sarvve.saam upadravo bhavi.syati|


sa caasmaan ida.m "sik.syati yad vayam adharmma.m saa.msaarikaabhilaa.saa.m"scaana"ngiik.rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama.h,


ato hetorasmaabhirapi tasyaapamaana.m sahamaanai.h "sibiraad bahistasya samiipa.m gantavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्