Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tadaa sa uvaaca, yuuya.m maa.m ka.m vadatha? tata.h pitara uktavaan tvam ii"svaraabhi.sikta.h puru.sa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तदा स उवाच, यूयं मां कं वदथ? ततः पितर उक्तवान् त्वम् ईश्वराभिषिक्तः पुरुषः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তদা স উৱাচ, যূযং মাং কং ৱদথ? ততঃ পিতৰ উক্তৱান্ ৎৱম্ ঈশ্ৱৰাভিষিক্তঃ পুৰুষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তদা স উৱাচ, যূযং মাং কং ৱদথ? ততঃ পিতর উক্তৱান্ ৎৱম্ ঈশ্ৱরাভিষিক্তঃ পুরুষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တဒါ သ ဥဝါစ, ယူယံ မာံ ကံ ဝဒထ? တတး ပိတရ ဥက္တဝါန် တွမ် ဤၑွရာဘိၐိက္တး ပုရုၐး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tadA sa uvAca, yUyaM mAM kaM vadatha? tataH pitara uktavAn tvam IzvarAbhiSiktaH puruSaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:20
20 अन्तरसन्दर्भाः  

khrii.s.tamadhi yu.smaaka.m kiid.rgbodho jaayate? sa kasya santaana.h? tataste pratyavadan, daayuuda.h santaana.h|


kintu yii"su rmauniibhuuya tasyau| tato mahaayaajaka uktavaan, tvaam amare"svaranaamnaa "sapayaami, tvamii"svarasya putro.abhi.sikto bhavasi naveti vada|


apara.m yuuya.m yadi kevala.m sviiyabhraat.rtvena namata, tarhi ki.m mahat karmma kurutha? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


kintu sa kimapyuttara.m na datvaa mauniibhuuya tasyau; tato mahaayaajaka.h punarapi ta.m p.r.s.taavaan tva.m saccidaanandasya tanayo .abhi.siktastrataa?


atha sa taanap.rcchat kintu koham? ityatra yuuya.m ki.m vadatha? tadaa pitara.h pratyavadat bhavaan abhi.siktastraataa|


sa pratyuvaaca, mayaa tasminnukte.api yuuya.m na vi"svasi.syatha|


tataste praacu.h, tvaa.m yohanmajjaka.m vadanti; kecit tvaam eliya.m vadanti, puurvvakaalika.h ka"scid bhavi.syadvaadii "sma"saanaad udati.s.thad ityapi kecid vadanti|


sa itvaa prathama.m nijasodara.m "simona.m saak.saatpraapya kathitavaan vaya.m khrii.s.tam arthaat abhi.siktapuru.sa.m saak.saatk.rtavanta.h|


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


saavadat prabho yasyaavatara.naapek.saasti bhavaan saevaabhi.siktta ii"svaraputra iti vi"svasimi|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


aha.m yadyat karmmaakarava.m tatsarvva.m mahyamakathayad etaad.r"sa.m maanavamekam aagatya pa"syata ru kim abhi.sikto na bhavati ?


taa.m yo.saamavadan kevala.m tava vaakyena pratiima iti na, kintu sa jagato.abhi.siktastraateti tasya kathaa.m "srutvaa vaya.m svayamevaaj naasamahi|


kecid akathayan e.saeva sobhi.siktta.h kintu kecid avadan sobhi.siktta.h ki.m gaaliil prade"se jani.syate?


phalata.h khrii.s.tena du.hkhabhoga.h karttavya.h "sma"saanadutthaana nca karttavya.m yu.smaaka.m sannidhau yasya yii"so.h prastaava.m karomi sa ii"svare.naabhi.sikta.h sa etaa.h kathaa.h prakaa"sya pramaa.na.m datvaa sthiriik.rtavaan|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


kintu "saula.h krama"sa utsaahavaan bhuutvaa yii"surii"svare.naabhi.sikto jana etasmin pramaa.na.m datvaa damme.sak-nivaasiyihuudiiyalokaan niruttaraan akarot|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्