Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tataste praacu.h, tvaa.m yohanmajjaka.m vadanti; kecit tvaam eliya.m vadanti, puurvvakaalika.h ka"scid bhavi.syadvaadii "sma"saanaad udati.s.thad ityapi kecid vadanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततस्ते प्राचुः, त्वां योहन्मज्जकं वदन्ति; केचित् त्वाम् एलियं वदन्ति, पूर्व्वकालिकः कश्चिद् भविष्यद्वादी श्मशानाद् उदतिष्ठद् इत्यपि केचिद् वदन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততস্তে প্ৰাচুঃ, ৎৱাং যোহন্মজ্জকং ৱদন্তি; কেচিৎ ৎৱাম্ এলিযং ৱদন্তি, পূৰ্ৱ্ৱকালিকঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী শ্মশানাদ্ উদতিষ্ঠদ্ ইত্যপি কেচিদ্ ৱদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততস্তে প্রাচুঃ, ৎৱাং যোহন্মজ্জকং ৱদন্তি; কেচিৎ ৎৱাম্ এলিযং ৱদন্তি, পূর্ৱ্ৱকালিকঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী শ্মশানাদ্ উদতিষ্ঠদ্ ইত্যপি কেচিদ্ ৱদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတသ္တေ ပြာစုး, တွာံ ယောဟန္မဇ္ဇကံ ဝဒန္တိ; ကေစိတ် တွာမ် ဧလိယံ ဝဒန္တိ, ပူရွွကာလိကး ကၑ္စိဒ် ဘဝိၐျဒွါဒီ ၑ္မၑာနာဒ် ဥဒတိၐ္ဌဒ် ဣတျပိ ကေစိဒ် ဝဒန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatastE prAcuH, tvAM yOhanmajjakaM vadanti; kEcit tvAm EliyaM vadanti, pUrvvakAlikaH kazcid bhaviSyadvAdI zmazAnAd udatiSThad ityapi kEcid vadanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:19
12 अन्तरसन्दर्भाः  

e.sa majjayitaa yohan, pramitebhayastasyotthaanaat tenetthamadbhuta.m karmma prakaa"syate|


tadaano.m yohnnaamaa majjayitaa yihuudiiyade"sasya praantaram upasthaaya pracaarayan kathayaamaasa,


ittha.m tasya sukhyaati"scaturdi"so vyaaptaa tadaa herod raajaa tanni"samya kathitavaan, yohan majjaka.h "sma"saanaad utthita atohetostena sarvvaa etaa adbhutakriyaa.h prakaa"sante|


anye.akathayan ayam eliya.h, kepi kathitavanta e.sa bhavi.syadvaadii yadvaa bhavi.syadvaadinaa.m sad.r"sa ekoyam|


athaikadaa nirjane "si.syai.h saha praarthanaakaale taan papraccha, lokaa maa.m ka.m vadanti?


tadaa sa uvaaca, yuuya.m maa.m ka.m vadatha? tata.h pitara uktavaan tvam ii"svaraabhi.sikta.h puru.sa.h|


tadaa te.ap.rcchan tarhi ko bhavaan? ki.m eliya.h? sovadat na; tataste.ap.rcchan tarhi bhavaan sa bhavi.syadvaadii? sovadat naaha.m sa.h|


tadaa te.ap.rcchan yadi naabhi.siktosi eliyosi na sa bhavi.syadvaadyapi naasi ca, tarhi lokaan majjayasi kuta.h?


etaa.m vaa.nii.m "srutvaa bahavo lokaa avadan ayameva ni"scita.m sa bhavi.syadvaadii|


ittha.m te.saa.m paraspara.m bhinnavaakyatvam abhavat| pa"scaat te punarapi ta.m puurvvaandha.m maanu.sam apraak.su.h yo janastava cak.su.sii prasanne k.rtavaan tasmin tva.m ki.m vadasi? sa ukttavaan sa bhavi"sadvaadii|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्