Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 pa"scaal lokaastad viditvaa tasya pa"scaad yayu.h; tata.h sa taan nayan ii"svariiyaraajyasya prasa"ngamuktavaan, ye.saa.m cikitsayaa prayojanam aasiit taan svasthaan cakaara ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পশ্চাল্ লোকাস্তদ্ ৱিদিৎৱা তস্য পশ্চাদ্ যযুঃ; ততঃ স তান্ নযন্ ঈশ্ৱৰীযৰাজ্যস্য প্ৰসঙ্গমুক্তৱান্, যেষাং চিকিৎসযা প্ৰযোজনম্ আসীৎ তান্ স্ৱস্থান্ চকাৰ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পশ্চাল্ লোকাস্তদ্ ৱিদিৎৱা তস্য পশ্চাদ্ যযুঃ; ততঃ স তান্ নযন্ ঈশ্ৱরীযরাজ্যস্য প্রসঙ্গমুক্তৱান্, যেষাং চিকিৎসযা প্রযোজনম্ আসীৎ তান্ স্ৱস্থান্ চকার চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပၑ္စာလ် လောကာသ္တဒ် ဝိဒိတွာ တသျ ပၑ္စာဒ် ယယုး; တတး သ တာန် နယန် ဤၑွရီယရာဇျသျ ပြသင်္ဂမုက္တဝါန်, ယေၐာံ စိကိတ္သယာ ပြယောဇနမ် အာသီတ် တာန် သွသ္ထာန် စကာရ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pazcAl lOkAstad viditvA tasya pazcAd yayuH; tataH sa tAn nayan IzvarIyarAjyasya prasaggamuktavAn, yESAM cikitsayA prayOjanam AsIt tAn svasthAn cakAra ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:11
21 अन्तरसन्दर्भाः  

tato yii"sustad viditvaa sthanaantara.m gatavaan; anye.su bahunare.su tatpa"scaad gate.su taan sa niraamayaan k.rtvaa ityaaj naapayat,


tadaanii.m yii"su rbahiraagatya mahaanta.m jananivaha.m niriik.sya te.su kaaru.nika.h man te.saa.m pii.ditajanaan niraamayaan cakaara|


etayo.h putrayo rmadhye piturabhimata.m kena paalita.m? yu.smaabhi.h ki.m budhyate? tataste pratyuucu.h, prathamena puुtre.na| tadaanii.m yii"sustaanuvaaca, aha.m yu.smaan tathya.m vadaami, ca.n.daalaa ga.nikaa"sca yu.smaakamagrata ii"svarasya raajya.m pravi"santi|


tasmaadaha.m yu.smaan vadaami, yu.smatta ii"svariiyaraajyamapaniiya phalotpaadayitranyajaataye daayi.syate|


k.sudhitaan maanavaan dravyairuttamai.h paritarpya sa.h| sakalaan dhanino lokaan vis.rjed riktahastakaan|


tasmaad yii"sustaan pratyavocad arogalokaanaa.m cikitsakena prayojana.m naasti kintu sarogaa.naameva|


apara nca yii"su rdvaada"sabhi.h "si.syai.h saarddha.m naanaanagare.su naanaagraame.su ca gacchan i"svariiyaraajatvasya susa.mvaada.m pracaarayitu.m praarebhe|


tata.h sa vyaajahaara, ii"svariiyaraajyasya guhyaani j naatu.m yu.smabhyamadhikaaro diiyate kintvanye yathaa d.r.s.tvaapi na pa"syanti "srutvaapi ma budhyante ca tadartha.m te.saa.m purastaat taa.h sarvvaa.h kathaa d.r.s.taantena kathyante|


anantara.m preritaa.h pratyaagatya yaani yaani karmmaa.ni cakrustaani yii"save kathayaamaasu.h tata.h sa taan baitsaidaanaamakanagarasya vijana.m sthaana.m niitvaa gupta.m jagaama|


apara nca divaavasanne sati dvaada"sa"si.syaa yii"sorantikam etya kathayaamaasu.h, vayamatra praantarasthaane ti.s.thaama.h, tato nagaraa.ni graamaa.ni gatvaa vaasasthaanaani praapya bhak.syadravyaa.ni kretu.m jananivaha.m bhavaan vis.rjatu|


apara nca ii"svariiyaraajyasya susa.mvaada.m prakaa"sayitum rogi.naamaarogya.m karttu nca prera.nakaale taan jagaada|


yii"suravocat matprerakasyaabhimataanuruupakara.na.m tasyaiva karmmasiddhikaara.na nca mama bhak.sya.m|


pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|


nirvighnam ati"sayani.hk.sobham ii"svariiyaraajatvasya kathaa.m pracaarayan prabhau yii"sau khrii.s.te kathaa.h samupaadi"sat| iti||


ya.m ye janaa na pratyaayan te tamuddi"sya katha.m praarthayi.syante? ye vaa yasyaakhyaana.m kadaapi na "srutavantaste ta.m katha.m pratye.syanti? apara.m yadi pracaarayitaaro na ti.s.thanti tadaa katha.m te "sro.syanti?


ataeva "srava.naad vi"svaasa ai"svaravaakyapracaaraat "srava.na nca bhavati|


yata.h khrii.s.to.api nije.s.taacaara.m naacaritavaan, yathaa likhitam aaste, tvannindakaga.nasyaiva nindaabhi rnindito.asmyaha.m|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


ataeva k.rpaa.m grahiitu.m prayojaniiyopakaaraartham anugraha.m praaptu nca vayam utsaahenaanugrahasi.mhaasanasya samiipa.m yaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्