Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:54 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

54 pa"scaat sa sarvvaan bahi.h k.rtvaa kanyaayaa.h karau dh.rtvaajuhuve, he kanye tvamutti.s.tha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 पश्चात् स सर्व्वान् बहिः कृत्वा कन्यायाः करौ धृत्वाजुहुवे, हे कन्ये त्वमुत्तिष्ठ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 পশ্চাৎ স সৰ্ৱ্ৱান্ বহিঃ কৃৎৱা কন্যাযাঃ কৰৌ ধৃৎৱাজুহুৱে, হে কন্যে ৎৱমুত্তিষ্ঠ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 পশ্চাৎ স সর্ৱ্ৱান্ বহিঃ কৃৎৱা কন্যাযাঃ করৌ ধৃৎৱাজুহুৱে, হে কন্যে ৎৱমুত্তিষ্ঠ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ပၑ္စာတ် သ သရွွာန် ဗဟိး ကၖတွာ ကနျာယား ကရော် ဓၖတွာဇုဟုဝေ, ဟေ ကနျေ တွမုတ္တိၐ္ဌ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 pazcAt sa sarvvAn bahiH kRtvA kanyAyAH karau dhRtvAjuhuvE, hE kanyE tvamuttiSTha,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:54
15 अन्तरसन्दर्भाः  

kintu sarvve.su bahi.sk.rte.su so.abhyantara.m gatvaa kanyaayaa.h kara.m dh.rtavaan, tena sodati.s.that;


tata.h sa aagatya tasyaa hasta.m dh.rtvaa taamudasthaapayat; tadaiva taa.m jvaro.atyaak.siit tata.h para.m saa taan si.seve|


tadaa tasyaandhasya karau g.rhiitvaa nagaraad bahirde"sa.m ta.m niitavaan; tannetre ni.s.thiiva.m dattvaa tadgaatre hastaavarpayitvaa ta.m papraccha, kimapi pa"syasi?


kintu kara.m dh.rtvaa yii"sunotthaapita.h sa uttasthau|


atha tasya nive"sane praapte sa pitara.m yohana.m yaakuuba nca kanyaayaa maatara.m pitara nca vinaa, anya.m ka ncana prave.s.tu.m vaarayaamaasa|


kintu saa ni"scita.m m.rteti j naatvaa te tamupajahasu.h|


tasmaat tasyaa.h praa.ne.su punaraagate.su saa tatk.sa.naad uttasyau| tadaanii.m tasyai ki ncid bhak.sya.m daatum aadide"sa|


imaa.m kathaa.m kathayitvaa sa proccairaahvayat, he iliyaasar bahiraagaccha|


vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya.m ya.m icchati ta.m ta.m sajiiva.m karoti|


kintu pitarastaa.h sarvvaa bahi.h k.rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava.m prati d.r.s.ti.m k.rtvaa kathitavaan, he .taabiithe tvamutti.s.tha, iti vaakya ukte saa strii cak.su.sii pronmiilya pitaram avalokyotthaayopaavi"sat|


yo nirjiivaan sajiivaan avidyamaanaani vastuuni ca vidyamaanaani karoti ibraahiimo vi"svaasabhuumestasye"svarasya saak.saat so.asmaaka.m sarvve.saam aadipuru.sa aaste, yathaa likhita.m vidyate, aha.m tvaa.m bahujaatiinaam aadipuru.sa.m k.rtvaa niyuktavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्