Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tato vapanakaale katipayaani biijaani maargapaar"sve petu.h, tatastaani padatalai rdalitaani pak.sibhi rbhak.sitaani ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततो वपनकाले कतिपयानि बीजानि मार्गपार्श्वे पेतुः, ततस्तानि पदतलै र्दलितानि पक्षिभि र्भक्षितानि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততো ৱপনকালে কতিপযানি বীজানি মাৰ্গপাৰ্শ্ৱে পেতুঃ, ততস্তানি পদতলৈ ৰ্দলিতানি পক্ষিভি ৰ্ভক্ষিতানি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততো ৱপনকালে কতিপযানি বীজানি মার্গপার্শ্ৱে পেতুঃ, ততস্তানি পদতলৈ র্দলিতানি পক্ষিভি র্ভক্ষিতানি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတော ဝပနကာလေ ကတိပယာနိ ဗီဇာနိ မာရ္ဂပါရ္ၑွေ ပေတုး, တတသ္တာနိ ပဒတလဲ ရ္ဒလိတာနိ ပက္ၐိဘိ ရ္ဘက္ၐိတာနိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:5
15 अन्तरसन्दर्भाः  

tata.h sa pratyuvaaca, yena bhadrabiijaanyupyante sa manujaputra.h,


yuya.m medinyaa.m lava.naruupaa.h, kintu yadi lava.nasya lava.natvam apayaati, tarhi tat kena prakaare.na svaaduyukta.m bhavi.syati? tat kasyaapi kaaryyasyaayogyatvaat kevala.m bahi.h prak.septu.m naraa.naa.m padatalena dalayitu nca yogya.m bhavati|


tatra ye ye lokaa vaakya.m "s.r.nvanti, kintu "srutamaatraat "saitaan "siighramaagatya te.saa.m mana.hsuuptaani taani vaakyaruupaa.ni biijaanyapanayati taeva uptabiijamaargapaar"svesvaruupaa.h|


anantara.m naanaanagarebhyo bahavo lokaa aagatya tasya samiipe.amilan, tadaa sa tebhya ekaa.m d.r.s.taantakathaa.m kathayaamaasa| eka.h k.r.siibalo biijaani vaptu.m bahirjagaama,


katipayaani biijaani paa.saa.nasthale patitaani yadyapi taanya"nkuritaani tathaapi rasaabhaavaat "su"su.su.h|


ato vaya.m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa.msi nidhaatavyaani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्