Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:48 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

48 tata.h sa taa.m jagaada he kanye susthiraa bhava, tava vi"svaasastvaa.m svasthaam akaar.siit tva.m k.seme.na yaahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 ततः स तां जगाद हे कन्ये सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थाम् अकार्षीत् त्वं क्षेमेण याहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 ততঃ স তাং জগাদ হে কন্যে সুস্থিৰা ভৱ, তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থাম্ অকাৰ্ষীৎ ৎৱং ক্ষেমেণ যাহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 ততঃ স তাং জগাদ হে কন্যে সুস্থিরা ভৱ, তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থাম্ অকার্ষীৎ ৎৱং ক্ষেমেণ যাহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တတး သ တာံ ဇဂါဒ ဟေ ကနျေ သုသ္ထိရာ ဘဝ, တဝ ဝိၑွာသသ္တွာံ သွသ္ထာမ် အကာရ္ၐီတ် တွံ က္ၐေမေဏ ယာဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tataH sa tAM jagAda hE kanyE susthirA bhava, tava vizvAsastvAM svasthAm akArSIt tvaM kSEmENa yAhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:48
15 अन्तरसन्दर्भाः  

pratyaa"saa nca kari.syanti tannaamni bhinnade"sajaa.h|


tata.h para.m yii"susta.m "satasenaapati.m jagaada, yaahi, tava pratiityanusaarato ma"ngala.m bhuuyaat; tadaa tasminneva da.n.de tadiiyadaaso niraamayo babhuuva|


tata.h katipayaa janaa eka.m pak.saaghaatina.m sva.t.topari "saayayitvaa tatsamiipam aanayan; tato yii"suste.saa.m pratiiti.m vij naaya ta.m pak.saaghaatina.m jagaada, he putra, susthiro bhava, tava kalu.sasya mar.sa.na.m jaatam|


tato yii"survadana.m paraavarttya taa.m jagaada, he kanye, tva.m susthiraa bhava, tava vi"svaasastvaa.m svasthaamakaar.siit| etadvaakye gaditaeva saa yo.sit svasthaabhuut|


tadaanii.m yii"sustaa.m gaditavaan, he kanye tava pratiitistvaam arogaamakarot tva.m k.seme.na vraja svarogaanmuktaa ca ti.s.tha|


tadaa sa tamuvaaca, tvamutthaaya yaahi vi"svaasaste tvaa.m svastha.m k.rtavaan|


tadaa yii"suruvaaca, d.r.s.ti"sakti.m g.rhaa.na tava pratyayastvaa.m svastha.m k.rtavaan|


kintu sa taa.m naarii.m jagaada, tava vi"svaasastvaa.m paryyatraasta tva.m k.seme.na vraja|


tadaa saa naarii svaya.m na gupteti viditvaa kampamaanaa satii tasya sammukhe papaata; yena nimittena ta.m paspar"sa spar"samaatraacca yena prakaare.na svasthaabhavat tat sarvva.m tasya saak.saadaacakhyau|


etasmin samaye paulastamprati d.r.s.ti.m k.rtvaa tasya svaasthye vi"svaasa.m viditvaa proccai.h kathitavaan


yu.smaaka.m pitaa bhavi.syaami ca, yuuya nca mama kanyaaputraa bhavi.syatheti sarvva"saktimataa parame"svare.nokta.m|


yato .asmaaka.m samiipe yadvat tadvat te.saa.m samiipe.api susa.mvaada.h pracaarito .abhavat kintu tai.h "sruta.m vaakya.m taan prati ni.sphalam abhavat, yataste "srotaaro vi"svaasena saarddha.m tannaami"srayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्