Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 dvaada"savar.saa.ni pradararogagrastaa naanaa vaidyai"scikitsitaa sarvvasva.m vyayitvaapi svaasthya.m na praaptaa yaa yo.sit saa yii"so.h pa"scaadaagatya tasya vastragranthi.m paspar"sa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 দ্ৱাদশৱৰ্ষাণি প্ৰদৰৰোগগ্ৰস্তা নানা ৱৈদ্যৈশ্চিকিৎসিতা সৰ্ৱ্ৱস্ৱং ৱ্যযিৎৱাপি স্ৱাস্থ্যং ন প্ৰাপ্তা যা যোষিৎ সা যীশোঃ পশ্চাদাগত্য তস্য ৱস্ত্ৰগ্ৰন্থিং পস্পৰ্শ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 দ্ৱাদশৱর্ষাণি প্রদররোগগ্রস্তা নানা ৱৈদ্যৈশ্চিকিৎসিতা সর্ৱ্ৱস্ৱং ৱ্যযিৎৱাপি স্ৱাস্থ্যং ন প্রাপ্তা যা যোষিৎ সা যীশোঃ পশ্চাদাগত্য তস্য ৱস্ত্রগ্রন্থিং পস্পর্শ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဒွါဒၑဝရ္ၐာဏိ ပြဒရရောဂဂြသ္တာ နာနာ ဝဲဒျဲၑ္စိကိတ္သိတာ သရွွသွံ ဝျယိတွာပိ သွာသ္ထျံ န ပြာပ္တာ ယာ ယောၐိတ် သာ ယီၑေား ပၑ္စာဒါဂတျ တသျ ဝသ္တြဂြန္ထိံ ပသ္ပရ္ၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:43
22 अन्तरसन्दर्भाः  

yataste prabhuutadhanasya ki ncit nirak.sipan kintu diineya.m svadinayaapanayogya.m ki ncidapi na sthaapayitvaa sarvvasva.m nirak.sipat|


yadaasau bhuutastamaakramate tadaiva paatasati tathaa sa phe.naayate, dantairdantaan ghar.sati k.sii.no bhavati ca; tato hetosta.m bhuuta.m tyaajayitu.m bhavacchi.syaan niveditavaan kintu te na "seku.h|


tasmit samaye bhuutagrastatvaat kubjiibhuuyaa.s.taada"savar.saa.ni yaavat kenaapyupaayena .rju rbhavitu.m na "saknoti yaa durbbalaa strii,


tarhyaa.s.taada"savatsaraan yaavat "saitaanaa baddhaa ibraahiima.h santatiriya.m naarii ki.m vi"sraamavaare na mocayitavyaa?


bahutithakaala.m bhuutagrasta eko maanu.sa.h puraadaagatya ta.m saak.saaccakaara| sa manu.so vaaso na paridadhat g.rhe ca na vasan kevala.m "sma"saanam adhyuvaasa|


yatastasya dvaada"savar.savayaskaa kanyaikaasiit saa m.rtakalpaabhavat| tatastasya gamanakaale maarge lokaanaa.m mahaan samaagamo babhuuva|


tata.h para.m yii"surgacchan maargamadhye janmaandha.m naram apa"syat|


kintvadhunaa katha.m d.r.s.ti.m praaptavaan tadaavaa.m n jaaniiva.h kosya cak.su.sii prasanne k.rtavaan tadapi na jaaniiva e.sa vaya.hpraapta ena.m p.rcchata svakathaa.m svaya.m vak.syati|


tasminneva samaye mandiraprave"sakaanaa.m samiipe bhik.saara.naartha.m ya.m janmakha njamaanu.sa.m lokaa mandirasya sundaranaamni dvaare pratidinam asthaapayan ta.m vahantastadvaara.m aanayan|


yasya maanu.sasyaitat svaasthyakara.nam aa"scaryya.m karmmaakriyata tasya vaya"scatvaari.m"sadvatsaraa vyatiitaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्