Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 tadanantara.m tasya gideriiyaprade"sasya caturdiksthaa bahavo janaa atitrastaa vinayena ta.m jagadu.h, bhavaan asmaaka.m nika.taad vrajatu tasmaat sa naavamaaruhya tato vyaaghu.tya jagaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 তদনন্তৰং তস্য গিদেৰীযপ্ৰদেশস্য চতুৰ্দিক্স্থা বহৱো জনা অতিত্ৰস্তা ৱিনযেন তং জগদুঃ, ভৱান্ অস্মাকং নিকটাদ্ ৱ্ৰজতু তস্মাৎ স নাৱমাৰুহ্য ততো ৱ্যাঘুট্য জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 তদনন্তরং তস্য গিদেরীযপ্রদেশস্য চতুর্দিক্স্থা বহৱো জনা অতিত্রস্তা ৱিনযেন তং জগদুঃ, ভৱান্ অস্মাকং নিকটাদ্ ৱ্রজতু তস্মাৎ স নাৱমারুহ্য ততো ৱ্যাঘুট্য জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တဒနန္တရံ တသျ ဂိဒေရီယပြဒေၑသျ စတုရ္ဒိက္သ္ထာ ဗဟဝေါ ဇနာ အတိတြသ္တာ ဝိနယေန တံ ဇဂဒုး, ဘဝါန် အသ္မာကံ နိကဋာဒ် ဝြဇတု တသ္မာတ် သ နာဝမာရုဟျ တတော ဝျာဃုဋျ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavO janA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:37
16 अन्तरसन्दर्भाः  

tato naagarikaa.h sarvve manujaa yii"su.m saak.saat karttu.m bahiraayaataa.h ta nca vilokya praarthayaa ncakrire bhavaan asmaaka.m siimaato yaatu|


tataste svasiimaato bahirgantu.m yii"su.m vinetumaarebhire|


yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


tadaa "simonpitarastad vilokya yii"so"scara.nayo.h patitvaa, he prabhoha.m paapii naro mama nika.taad bhavaan yaatu, iti kathitavaan|


sa yii"su.m d.r.s.tvaiva ciicchabda.m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka.h sambandha.h? tvayi vinaya.m karomi maa.m maa yaataya|


ye lokaastasya bhuutagrastasya svaasthyakara.na.m dad.r"suste tebhya.h sarvvav.rttaanta.m kathayaamaasu.h|


tadaanii.m tyaktabhuutamanujastena saha sthaatu.m praarthayaa ncakre


tatra yadi kasyacit purasya lokaa yu.smaakamaatithya.m na kurvvanti tarhi tasmaannagaraad gamanakaale te.saa.m viruddha.m saak.syaartha.m yu.smaaka.m padadhuulii.h sampaatayata|


manujasuto manujaanaa.m praa.naan naa"sayitu.m naagacchat, kintu rak.situm aagacchat| pa"scaad itaragraama.m te yayu.h|


santastayo.h sannidhimaagatya vinayam akurvvan apara.m bahi.h k.rtvaa nagaraat prasthaatu.m praarthitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्