Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 tad d.r.s.tvaa "suukararak.sakaa.h palaayamaanaa nagara.m graama nca gatvaa tatsarvvav.rttaanta.m kathayaamaasu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तद् दृष्ट्वा शूकररक्षकाः पलायमाना नगरं ग्रामञ्च गत्वा तत्सर्व्ववृत्तान्तं कथयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদ্ দৃষ্ট্ৱা শূকৰৰক্ষকাঃ পলাযমানা নগৰং গ্ৰামঞ্চ গৎৱা তৎসৰ্ৱ্ৱৱৃত্তান্তং কথযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদ্ দৃষ্ট্ৱা শূকররক্ষকাঃ পলাযমানা নগরং গ্রামঞ্চ গৎৱা তৎসর্ৱ্ৱৱৃত্তান্তং কথযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒ် ဒၖၐ္ဋွာ ၑူကရရက္ၐကား ပလာယမာနာ နဂရံ ဂြာမဉ္စ ဂတွာ တတ္သရွွဝၖတ္တာန္တံ ကထယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tad dRSTvA zUkararakSakAH palAyamAnA nagaraM grAmanjca gatvA tatsarvvavRttAntaM kathayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:34
6 अन्तरसन्दर्भाः  

striyo gacchanti, tadaa rak.si.naa.m kecit pura.m gatvaa yadyad gha.tita.m tatsarvva.m pradhaanayaajakaan j naapitavanta.h|


tato varaaharak.sakaa.h palaayamaanaa madhyenagara.m tau bhuutagrastau prati yadyad agha.tata, taa.h sarvvavaarttaa avadan|


tasmaad varaahapaalakaa.h palaayamaanaa.h pure graame ca tadvaartta.m kathayaa ncakru.h| tadaa lokaa gha.tita.m tatkaaryya.m dra.s.tu.m bahirjagmu.h


tata.h para.m bhuutaasta.m maanu.sa.m vihaaya varaahavrajam aa"si"sriyu.h varaahavrajaa"sca tatk.sa.naat ka.takena dhaavanto hrade praa.naan vij.rhu.h|


tata.h ki.m v.rttam etaddar"sanaartha.m lokaa nirgatya yii"so.h samiipa.m yayu.h, ta.m maanu.sa.m tyaktabhuuta.m parihitavastra.m svasthamaanu.savad yii"so"scara.nasannidhau suupavi"santa.m vilokya bibhyu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्