Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 tata.h para.m bhuutaasta.m maanu.sa.m vihaaya varaahavrajam aa"si"sriyu.h varaahavrajaa"sca tatk.sa.naat ka.takena dhaavanto hrade praa.naan vij.rhu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 ततः परं भूतास्तं मानुषं विहाय वराहव्रजम् आशिश्रियुः वराहव्रजाश्च तत्क्षणात् कटकेन धावन्तो ह्रदे प्राणान् विजृहुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ততঃ পৰং ভূতাস্তং মানুষং ৱিহায ৱৰাহৱ্ৰজম্ আশিশ্ৰিযুঃ ৱৰাহৱ্ৰজাশ্চ তৎক্ষণাৎ কটকেন ধাৱন্তো হ্ৰদে প্ৰাণান্ ৱিজৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ততঃ পরং ভূতাস্তং মানুষং ৱিহায ৱরাহৱ্রজম্ আশিশ্রিযুঃ ৱরাহৱ্রজাশ্চ তৎক্ষণাৎ কটকেন ধাৱন্তো হ্রদে প্রাণান্ ৱিজৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတး ပရံ ဘူတာသ္တံ မာနုၐံ ဝိဟာယ ဝရာဟဝြဇမ် အာၑိၑြိယုး ဝရာဟဝြဇာၑ္စ တတ္က္ၐဏာတ် ကဋကေန ဓာဝန္တော ဟြဒေ ပြာဏာန် ဝိဇၖဟုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tataH paraM bhUtAstaM mAnuSaM vihAya varAhavrajam AzizriyuH varAhavrajAzca tatkSaNAt kaTakEna dhAvantO hradE prANAn vijRhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:33
8 अन्तरसन्दर्भाः  

tadaa yii"suravadat yaata.m, anantara.m tau yadaa manujau vihaaya varaahaan aa"sritavantau, tadaa te sarvve varaahaa uccasthaanaat mahaajavena dhaavanta.h saagariiyatoye majjanto mamru.h|


anantara.m yii"surekadaa gine.sarathdasya tiira utti.s.thati, tadaa lokaa ii"svariiyakathaa.m "srotu.m tadupari prapatitaa.h|


tadaa parvvatopari varaahavraja"scarati tasmaad bhuutaa vinayena procu.h, amu.m varaahavrajam aa"srayitum asmaan anujaaniihi; tata.h sonujaj nau|


tad d.r.s.tvaa "suukararak.sakaa.h palaayamaanaa nagara.m graama nca gatvaa tatsarvvav.rttaanta.m kathayaamaasu.h|


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


te.saa.m raajaa ca rasaatalasya duutastasya naama ibriiyabhaa.sayaa abaddon yuunaaniiyabhaa.sayaa ca apalluyon arthato vinaa"saka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्