Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 bahutithakaala.m bhuutagrasta eko maanu.sa.h puraadaagatya ta.m saak.saaccakaara| sa manu.so vaaso na paridadhat g.rhe ca na vasan kevala.m "sma"saanam adhyuvaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 बहुतिथकालं भूतग्रस्त एको मानुषः पुरादागत्य तं साक्षाच्चकार। स मनुषो वासो न परिदधत् गृहे च न वसन् केवलं श्मशानम् अध्युवास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 বহুতিথকালং ভূতগ্ৰস্ত একো মানুষঃ পুৰাদাগত্য তং সাক্ষাচ্চকাৰ| স মনুষো ৱাসো ন পৰিদধৎ গৃহে চ ন ৱসন্ কেৱলং শ্মশানম্ অধ্যুৱাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 বহুতিথকালং ভূতগ্রস্ত একো মানুষঃ পুরাদাগত্য তং সাক্ষাচ্চকার| স মনুষো ৱাসো ন পরিদধৎ গৃহে চ ন ৱসন্ কেৱলং শ্মশানম্ অধ্যুৱাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဗဟုတိထကာလံ ဘူတဂြသ္တ ဧကော မာနုၐး ပုရာဒါဂတျ တံ သာက္ၐာစ္စကာရ၊ သ မနုၐော ဝါသော န ပရိဒဓတ် ဂၖဟေ စ န ဝသန် ကေဝလံ ၑ္မၑာနမ် အဓျုဝါသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 bahutithakAlaM bhUtagrasta EkO mAnuSaH purAdAgatya taM sAkSAccakAra| sa manuSO vAsO na paridadhat gRhE ca na vasan kEvalaM zmazAnam adhyuvAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:27
8 अन्तरसन्दर्भाः  

tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


yii"so.h sannidhi.m gatvaa ta.m bhuutagrastam arthaad baahiniibhuutagrasta.m nara.m savastra.m sacetana.m samupavi.s.ta nca d.rृ.s.tvaa bibhyu.h|


tata.h para.m gaaliilprade"sasya sammukhasthagideriiyaprade"se naukaayaa.m lagantyaa.m ta.te.avarohamaavaad


sa yii"su.m d.r.s.tvaiva ciicchabda.m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka.h sambandha.h? tvayi vinaya.m karomi maa.m maa yaataya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्