Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 ye kathaa.m "srutvaa yaanti vi.sayacintaayaa.m dhanalobhena eेhikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka.n.takibhuusvaruupaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যে কথাং শ্ৰুৎৱা যান্তি ৱিষযচিন্তাযাং ধনলোভেন এेহিকসুখে চ মজ্জন্ত উপযুক্তফলানি ন ফলন্তি ত এৱোপ্তবীজকণ্টকিভূস্ৱৰূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যে কথাং শ্রুৎৱা যান্তি ৱিষযচিন্তাযাং ধনলোভেন এेহিকসুখে চ মজ্জন্ত উপযুক্তফলানি ন ফলন্তি ত এৱোপ্তবীজকণ্টকিভূস্ৱরূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယေ ကထာံ ၑြုတွာ ယာန္တိ ဝိၐယစိန္တာယာံ ဓနလောဘေန ဧेဟိကသုခေ စ မဇ္ဇန္တ ဥပယုက္တဖလာနိ န ဖလန္တိ တ ဧဝေါပ္တဗီဇကဏ္ဋကိဘူသွရူပါး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:14
17 अन्तरसन्दर्भाः  

apara.m ka.n.takaanaa.m madhye biijaanyuptaani tadartha e.sa.h; kenacit kathaayaa.m "srutaayaa.m saa.msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati|


kopi daasa ubhau prabhuu sevitu.m na "saknoti, yata ekasmin priiyamaa.no.anyasminnapriiyate yadvaa eka.m jana.m samaad.rtya tadanya.m tucchiikaroti tadvad yuuyamapi dhane"svarau sevitu.m na "saknutha|


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


ye katha.m "srutvaa saananda.m g.rhlanti kintvabaddhamuulatvaat svalpakaalamaatra.m pratiitya pariik.saakaale bhra"syanti taeva paa.saa.nabhuumisvaruupaa.h|


kintu ye "srutvaa saralai.h "suddhai"scaanta.hkara.nai.h kathaa.m g.rhlanti dhairyyam avalambya phalaanyutpaadayanti ca ta evottamam.rtsvaruupaa.h|


katipayaani biijaani ka.n.takivanamadhye patitaani tata.h ka.n.takivanaani sa.mv.rddhya taani jagrasu.h|


ya.h ka"scin mayi na ti.s.thati sa "su.ska"saakheva bahi rnik.sipyate lokaa"sca taa aah.rtya vahnau nik.sipya daahayanti|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


vaya.m m.rtijanakakarmmabhyo mana.hparaavarttanam ii"svare vi"svaaso majjana"sik.sa.na.m hastaarpa.na.m m.rtalokaanaam utthaanam


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्