Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 te yii"sorantika.m gatvaa vinayaati"saya.m vaktumaarebhire, sa senaapati rbhavatonugraha.m praaptum arhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ते यीशोरन्तिकं गत्वा विनयातिशयं वक्तुमारेभिरे, स सेनापति र्भवतोनुग्रहं प्राप्तुम् अर्हति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তে যীশোৰন্তিকং গৎৱা ৱিনযাতিশযং ৱক্তুমাৰেভিৰে, স সেনাপতি ৰ্ভৱতোনুগ্ৰহং প্ৰাপ্তুম্ অৰ্হতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তে যীশোরন্তিকং গৎৱা ৱিনযাতিশযং ৱক্তুমারেভিরে, স সেনাপতি র্ভৱতোনুগ্রহং প্রাপ্তুম্ অর্হতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တေ ယီၑောရန္တိကံ ဂတွာ ဝိနယာတိၑယံ ဝက္တုမာရေဘိရေ, သ သေနာပတိ ရ္ဘဝတောနုဂြဟံ ပြာပ္တုမ် အရှတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tE yIzOrantikaM gatvA vinayAtizayaM vaktumArEbhirE, sa sEnApati rbhavatOnugrahaM prAptum arhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:4
9 अन्तरसन्दर्भाः  

apara.m yuuya.m yat pura.m ya nca graama.m pravi"satha, tatra yo jano yogyapaatra.m tamavagatya yaanakaala.m yaavat tatra ti.s.thata|


yadi sa yogyapaatra.m bhavati, tarhi tatkalyaa.na.m tasmai bhavi.syati, nocet saa"siiryu.smabhyameva bhavi.syati|


kintu ye tajjagatpraaptiyogyatvena ga.nitaa.m bhavi.syanti "sma"saanaaccotthaasyanti te na vivahanti vaagdattaa"sca na bhavanti,


ata.h senaapati ryii"so rvaarttaa.m ni"samya daasasyaarogyakara.naaya tasyaagamanaartha.m vinayakara.naaya yihuudiiyaan kiyata.h praaca.h pre.sayaamaasa|


yata.h sosmajjaatiiye.su loke.su priiyate tathaasmatk.rte bhajanageha.m nirmmitavaan|


sa saparivaaro bhakta ii"svaraparaaya.na"scaasiit; lokebhyo bahuuni daanaadiini datvaa nirantaram ii"svare praarthayaa ncakre|


tathaapi yai.h svavaasaa.msi na kala"nkitaani taad.r"saa.h katipayalokaa.h saarddinagare .api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari.syanti yataste yogyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्