Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 pa"scaattau maanavau gatvaa kathayaamaasatu.h, yasyaagamanam apek.sya ti.s.thaamo vaya.m, ki.m saeva janastva.m? ki.m vayamanyamapek.sya sthaasyaama.h? kathaamimaa.m tubhya.m kathayitu.m yohan majjaka aavaa.m pre.sitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पश्चात्तौ मानवौ गत्वा कथयामासतुः, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं, किं सएव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः? कथामिमां तुभ्यं कथयितुं योहन् मज्जक आवां प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পশ্চাত্তৌ মানৱৌ গৎৱা কথযামাসতুঃ, যস্যাগমনম্ অপেক্ষ্য তিষ্ঠামো ৱযং, কিং সএৱ জনস্ত্ৱং? কিং ৱযমন্যমপেক্ষ্য স্থাস্যামঃ? কথামিমাং তুভ্যং কথযিতুং যোহন্ মজ্জক আৱাং প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পশ্চাত্তৌ মানৱৌ গৎৱা কথযামাসতুঃ, যস্যাগমনম্ অপেক্ষ্য তিষ্ঠামো ৱযং, কিং সএৱ জনস্ত্ৱং? কিং ৱযমন্যমপেক্ষ্য স্থাস্যামঃ? কথামিমাং তুভ্যং কথযিতুং যোহন্ মজ্জক আৱাং প্রেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပၑ္စာတ္တော် မာနဝေါ် ဂတွာ ကထယာမာသတုး, ယသျာဂမနမ် အပေက္ၐျ တိၐ္ဌာမော ဝယံ, ကိံ သဧဝ ဇနသ္တွံ? ကိံ ဝယမနျမပေက္ၐျ သ္ထာသျာမး? ကထာမိမာံ တုဘျံ ကထယိတုံ ယောဟန် မဇ္ဇက အာဝါံ ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pazcAttau mAnavau gatvA kathayAmAsatuH, yasyAgamanam apEkSya tiSThAmO vayaM, kiM saEva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH? kathAmimAM tubhyaM kathayituM yOhan majjaka AvAM prESitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:20
3 अन्तरसन्दर्भाः  

tadaano.m yohnnaamaa majjayitaa yihuudiiyade"sasya praantaram upasthaaya pracaarayan kathayaamaasa,


sa sva"si.syaa.naa.m dvau janaavaahuuya yii"su.m prati vak.syamaa.na.m vaakya.m vaktu.m pre.sayaamaasa, yasyaagamanam apek.sya ti.s.thaamo vaya.m ki.m sa eva janastva.m? ki.m vayamanyamapek.sya sthaasyaama.h?


tasmin da.n.de yii"suurogi.no mahaavyaadhimato du.s.tabhuutagrastaa.m"sca bahuun svasthaan k.rtvaa, anekaandhebhya"scak.su.m.si dattvaa pratyuvaaca,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्