Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tadaa "satasenaapate.h priyadaasa eko m.rtakalpa.h pii.dita aasiit|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदा शतसेनापतेः प्रियदास एको मृतकल्पः पीडित आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা শতসেনাপতেঃ প্ৰিযদাস একো মৃতকল্পঃ পীডিত আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা শতসেনাপতেঃ প্রিযদাস একো মৃতকল্পঃ পীডিত আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ ၑတသေနာပတေး ပြိယဒါသ ဧကော မၖတကလ္ပး ပီဍိတ အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA zatasEnApatEH priyadAsa EkO mRtakalpaH pIPita AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:2
24 अन्तरसन्दर्भाः  

yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


tadaitaa gha.tanaa d.r.s.tvaa "satasenaapatirii"svara.m dhanyamuktvaa kathitavaan aya.m nitaanta.m saadhumanu.sya aasiit|


tata.h para.m sa lokaanaa.m kar.nagocare taan sarvvaan upade"saan samaapya yadaa kapharnaahuumpura.m pravi"sati


ata.h senaapati ryii"so rvaarttaa.m ni"samya daasasyaarogyakara.naaya tasyaagamanaartha.m vinayakara.naaya yihuudiiyaan kiyata.h praaca.h pre.sayaamaasa|


yatastasya dvaada"savar.savayaskaa kanyaikaasiit saa m.rtakalpaabhavat| tatastasya gamanakaale maarge lokaanaa.m mahaan samaagamo babhuuva|


kaisariyaanagara itaaliyaakhyasainyaantargata.h kar.niiliyanaamaa senaapatiraasiit


ityupadi"sya duute prasthite sati kar.niiliya.h svag.rhasthaanaa.m daasaanaa.m dvau janau nitya.m svasa"nginaa.m sainyaanaam ekaa.m bhaktasenaa ncaahuuya


enaa.m kathaa.m "srutvaa sa sahasrasenaapate.h sannidhi.m gatvaa taa.m vaarttaamavadat sa romiloka etasmaat saavadhaana.h san karmma kuru|


tasmaat paula eka.m "satasenaapatim aahuuya vaakyamidam bhaa.sitavaan sahasrasenaapate.h samiipe.asya yuvamanu.syasya ki ncinnivedanam aaste, tasmaat tatsavidham ena.m naya|


jalapathenaasmaakam itoliyaade"sa.m prati yaatraayaa.m ni"scitaayaa.m satyaa.m te yuuliyanaamno mahaaraajasya sa.mghaataantargatasya senaapate.h samiipe paula.m tadanyaan katinayajanaa.m"sca samaarpayan|


parasmin divase .asmaabhi.h siidonnagare pote laagite tatra yuuliya.h senaapati.h paula.m prati saujanya.m pradarthya saantvanaartha.m bandhubaandhavaan upayaatum anujaj nau|


kintu "satasenaapati.h paula.m rak.situ.m prayatna.m k.rtvaa taan tacce.s.taayaa nivartya ityaadi.s.tavaan, ye baahutara.na.m jaananti te.agre prollampya samudre patitvaa baahubhistiirttvaa kuula.m yaantu|


he daasaa.h, yuuya.m sarvvavi.saya aihikaprabhuunaam aaj naagraahi.no bhavata d.r.s.tigocariiyasevayaa maanavebhyo rocitu.m maa yatadhva.m kintu saralaanta.hkara.nai.h prabho rbhaaीtyaa kaaryya.m kurudhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्