Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তস্মাৎ সৰ্ৱ্ৱে লোকাঃ শশঙ্কিৰে; একো মহাভৱিষ্যদ্ৱাদী মধ্যেঽস্মাকম্ সমুদৈৎ, ঈশ্ৱৰশ্চ স্ৱলোকানন্ৱগৃহ্লাৎ কথামিমাং কথযিৎৱা ঈশ্ৱৰং ধন্যং জগদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তস্মাৎ সর্ৱ্ৱে লোকাঃ শশঙ্কিরে; একো মহাভৱিষ্যদ্ৱাদী মধ্যেঽস্মাকম্ সমুদৈৎ, ঈশ্ৱরশ্চ স্ৱলোকানন্ৱগৃহ্লাৎ কথামিমাং কথযিৎৱা ঈশ্ৱরং ধন্যং জগদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တသ္မာတ် သရွွေ လောကား ၑၑင်္ကိရေ; ဧကော မဟာဘဝိၐျဒွါဒီ မဓျေ'သ္မာကမ် သမုဒဲတ်, ဤၑွရၑ္စ သွလောကာနနွဂၖဟ္လာတ် ကထာမိမာံ ကထယိတွာ ဤၑွရံ ဓနျံ ဇဂဒုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:16
31 अन्तरसन्दर्भाः  

ittha.m muukaa vaakya.m vadanti, "su.skakaraa.h svaasthyamaayaanti, pa"ngavo gacchanti, andhaa viik.sante, iti vilokya lokaa vismaya.m manyamaanaa israayela ii"svara.m dhanya.m babhaa.sire|


tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|


tatastaa bhayaat mahaanandaa nca "sma"saanaat tuur.na.m bahirbhuuya tacchi.syaan vaarttaa.m vaktu.m dhaavitavatya.h| kintu "si.syaan vaarttaa.m vaktu.m yaanti, tadaa yii"su rdar"sana.m dattvaa taa jagaada,


maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


tasmaaccaturdiksthaa.h samiipavaasilokaa bhiitaa evametaa.h sarvvaa.h kathaa yihuudaayaa.h parvvatamayaprade"sasya sarvvatra pracaaritaa.h|


israayela.h prabhu ryastu sa dhanya.h parame"svara.h| anug.rhya nijaallokaan sa eva parimocayet|


baalakai.h saarddha.m bhuumisaat kari.syanti ca tvanmadhye paa.saa.naikopi paa.saa.nopari na sthaasyati ca, kaala iid.r"sa upasthaasyati|


tatpa"scaad duutavij naptaanuruupa.m "srutvaa d.r.s.tvaa ca me.sapaalakaa ii"svarasya gu.naanuvaada.m dhanyavaada nca kurvvaa.naa.h paraav.rtya yayu.h|


sa papraccha kaa gha.tanaa.h? tadaa tau vaktumaarebhaate yii"sunaamaa yo naasaratiiyo bhavi.syadvaadii ii"svarasya maanu.saa.naa nca saak.saat vaakye karmma.ni ca "saktimaanaasiit


tasmaat sarvve vismaya praaptaa mana.hsu bhiitaa"sca vayamadyaasambhavakaaryyaa.nyadar"saama ityuktvaa parame"svara.m dhanya.m proditaa.h|


tadaa "simonpitarastad vilokya yii"so"scara.nayo.h patitvaa, he prabhoha.m paapii naro mama nika.taad bhavaan yaatu, iti kathitavaan|


tasmaat sa m.rto janastatk.sa.namutthaaya kathaa.m prakathita.h; tato yii"sustasya maatari ta.m samarpayaamaasa|


tasmaat sa nimantrayitaa phiruu"sii manasaa cintayaamaasa, yadyaya.m bhavi.syadvaadii bhavet tarhi ena.m sp.r"sati yaa strii saa kaa kiid.r"sii ceti j naatu.m "saknuyaat yata.h saa du.s.taa|


tadanantara.m tasya gideriiyaprade"sasya caturdiksthaa bahavo janaa atitrastaa vinayena ta.m jagadu.h, bhavaan asmaaka.m nika.taad vrajatu tasmaat sa naavamaaruhya tato vyaaghu.tya jagaama|


tataste praacu.h, tvaa.m yohanmajjaka.m vadanti; kecit tvaam eliya.m vadanti, puurvvakaalika.h ka"scid bhavi.syadvaadii "sma"saanaad udati.s.thad ityapi kecid vadanti|


tadaa te.ap.rcchan tarhi ko bhavaan? ki.m eliya.h? sovadat na; tataste.ap.rcchan tarhi bhavaan sa bhavi.syadvaadii? sovadat naaha.m sa.h|


tadaa te.ap.rcchan yadi naabhi.siktosi eliyosi na sa bhavi.syadvaadyapi naasi ca, tarhi lokaan majjayasi kuta.h?


tadaa saa mahilaa gaditavati he maheccha bhavaan eko bhavi.syadvaadiiti buddha.m mayaa|


apara.m yii"soretaad.r"siim aa"scaryyakriyaa.m d.r.s.tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana.m bhavi.syati sa evaayam ava"sya.m bhavi.syadvakttaa|


ittha.m te.saa.m paraspara.m bhinnavaakyatvam abhavat| pa"scaat te punarapi ta.m puurvvaandha.m maanu.sam apraak.su.h yo janastava cak.su.sii prasanne k.rtavaan tasmin tva.m ki.m vadasi? sa ukttavaan sa bhavi"sadvaadii|


etaa.m kathaa.m "srutvaiva so.anaaniyo bhuumau patan praa.naan atyajat, tadv.rttaanta.m yaavanto lokaa a"s.r.nvan te.saa.m sarvve.saa.m mahaabhayam ajaayat|


prabhu.h parame"svaro yu.smaaka.m bhraat.rga.nasya madhye maad.r"sam eka.m bhavi.syadvaktaaram utpaadayi.syati tasya kathaayaa.m yuuya.m mano nidhaasyatha, yo jana israayela.h santaanebhya enaa.m kathaa.m kathayaamaasa sa e.sa muusaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्