Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 te.su tannagarasya dvaarasannidhi.m praapte.su kiyanto lokaa eka.m m.rtamanuja.m vahanto nagarasya bahiryaanti, sa tanmaaturekaputrastanmaataa ca vidhavaa; tayaa saarddha.m tannagariiyaa bahavo lokaa aasan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तेषु तन्नगरस्य द्वारसन्निधिं प्राप्तेषु कियन्तो लोका एकं मृतमनुजं वहन्तो नगरस्य बहिर्यान्ति, स तन्मातुरेकपुत्रस्तन्माता च विधवा; तया सार्द्धं तन्नगरीया बहवो लोका आसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তেষু তন্নগৰস্য দ্ৱাৰসন্নিধিং প্ৰাপ্তেষু কিযন্তো লোকা একং মৃতমনুজং ৱহন্তো নগৰস্য বহিৰ্যান্তি, স তন্মাতুৰেকপুত্ৰস্তন্মাতা চ ৱিধৱা; তযা সাৰ্দ্ধং তন্নগৰীযা বহৱো লোকা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তেষু তন্নগরস্য দ্ৱারসন্নিধিং প্রাপ্তেষু কিযন্তো লোকা একং মৃতমনুজং ৱহন্তো নগরস্য বহির্যান্তি, স তন্মাতুরেকপুত্রস্তন্মাতা চ ৱিধৱা; তযা সার্দ্ধং তন্নগরীযা বহৱো লোকা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တေၐု တန္နဂရသျ ဒွါရသန္နိဓိံ ပြာပ္တေၐု ကိယန္တော လောကာ ဧကံ မၖတမနုဇံ ဝဟန္တော နဂရသျ ဗဟိရျာန္တိ, သ တန္မာတုရေကပုတြသ္တန္မာတာ စ ဝိဓဝါ; တယာ သာရ္ဒ္ဓံ တန္နဂရီယာ ဗဟဝေါ လောကာ အာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tESu tannagarasya dvArasannidhiM prAptESu kiyantO lOkA EkaM mRtamanujaM vahantO nagarasya bahiryAnti, sa tanmAturEkaputrastanmAtA ca vidhavA; tayA sArddhaM tannagarIyA bahavO lOkA Asan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:12
20 अन्तरसन्दर्भाः  

pare.ahani sa naayiinaakhya.m nagara.m jagaama tasyaaneke "si.syaa anye ca lokaastena saarddha.m yayu.h|


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


yatastasya dvaada"savar.savayaskaa kanyaikaasiit saa m.rtakalpaabhavat| tatastasya gamanakaale maarge lokaanaa.m mahaan samaagamo babhuuva|


apara nca ye rudanti vilapanti ca taan sarvvaan janaan uvaaca, yuuya.m maa rodi.s.ta kanyaa na m.rtaa nidraati|


tasmaad bahavo yihuudiiyaa marthaa.m mariyama nca bhyaat.r"sokaapannaa.m saantvayitu.m tayo.h samiipam aagacchan|


tasmaat pitara utthaaya taabhyaa.m saarddham aagacchat, tatra tasmin upasthita uparisthaprako.s.tha.m samaaniite ca vidhavaa.h svaabhi.h saha sthitikaale darkkayaa k.rtaani yaanyuttariiyaa.ni paridheyaani ca taani sarvvaa.ni ta.m dar"sayitvaa rudatya"scatas.r.su dik.svati.s.than|


tata.h pitarastasyaa.h karau dh.rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te.saa.m nika.te sajiivaa.m taa.m samaarpayat|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्