Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tadaa yii"suste.saa.m cintaa.m viditvaa ta.m "su.skakara.m pumaa.msa.m provaaca, tvamutthaaya madhyasthaane ti.s.tha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदा यीशुस्तेषां चिन्तां विदित्वा तं शुष्ककरं पुमांसं प्रोवाच, त्वमुत्थाय मध्यस्थाने तिष्ठ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা যীশুস্তেষাং চিন্তাং ৱিদিৎৱা তং শুষ্ককৰং পুমাংসং প্ৰোৱাচ, ৎৱমুত্থায মধ্যস্থানে তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা যীশুস্তেষাং চিন্তাং ৱিদিৎৱা তং শুষ্ককরং পুমাংসং প্রোৱাচ, ৎৱমুত্থায মধ্যস্থানে তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ ယီၑုသ္တေၐာံ စိန္တာံ ဝိဒိတွာ တံ ၑုၐ္ကကရံ ပုမာံသံ ပြောဝါစ, တွမုတ္ထာယ မဓျသ္ထာနေ တိၐ္ဌ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA yIzustESAM cintAM viditvA taM zuSkakaraM pumAMsaM prOvAca, tvamutthAya madhyasthAnE tiSTha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:8
19 अन्तरसन्दर्भाः  

tata.h sa te.saam etaad.r"sii.m cintaa.m vij naaya kathitavaan, yuuya.m mana.hsu k.rta etaad.r"sii.m kucintaa.m kurutha?


tadaa sa ta.m "su.skahasta.m manu.sya.m jagaada madhyasthaane tvamutti.s.tha|


taa.m tatropasthitaa.m vilokya yii"sustaamaahuuya kathitavaan he naari tava daurbbalyaat tva.m muktaa bhava|


tadaa yii"suste.saam ittha.m cintana.m viditvaa tebhyokathayad yuuya.m manobhi.h kuto vitarkayatha?


tasmaat tasmin utthitavati yii"sustaan vyaajahaara, yu.smaan imaa.m kathaa.m p.rcchaami, vi"sraamavaare hitam ahita.m vaa, praa.narak.sa.na.m praa.nanaa"sana.m vaa, ete.saa.m ki.m karmmakara.niiyam?


sa maanave.su kasyacit pramaa.na.m naapek.sata yato manujaanaa.m madhye yadyadasti tattat sojaanaat|


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


dine ti.s.thati matprerayitu.h karmma mayaa karttavya.m yadaa kimapi karmma na kriyate taad.r"sii ni"saagacchati|


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


yasya saak.saad ak.sobha.h san kathaa.m kathayaami sa raajaa tadv.rttaanta.m jaanaati tasya samiipe kimapi gupta.m neti mayaa ni"scita.m budhyate yatastad vijane na k.rta.m|


tat te.saa.m vinaa"sasya lak.sa.na.m yu.smaaka nce"svaradatta.m paritraa.nasya lak.sa.na.m bhavi.syati|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


asmaaka.m vinimayena khrii.s.ta.h "sariirasambandhe da.n.da.m bhuktavaan ato heto.h "sariirasambandhe yo da.n.da.m bhuktavaan sa paapaat mukta


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्