Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:49 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

49 kintu ya.h ka"scin mama kathaa.h "srutvaa tadanuruupa.m naacarati sa bhitti.m vinaa m.rृdupari g.rhanirmmaatraa samaano bhavati; yata aaplaavijalamaagatya vegena yadaa vahati tadaa tadg.rha.m patati tasya mahat patana.m jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 किन्तु यः कश्चिन् मम कथाः श्रुत्वा तदनुरूपं नाचरति स भित्तिं विना मृृदुपरि गृहनिर्म्मात्रा समानो भवति; यत आप्लाविजलमागत्य वेगेन यदा वहति तदा तद्गृहं पतति तस्य महत् पतनं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 কিন্তু যঃ কশ্চিন্ মম কথাঃ শ্ৰুৎৱা তদনুৰূপং নাচৰতি স ভিত্তিং ৱিনা মৃृদুপৰি গৃহনিৰ্ম্মাত্ৰা সমানো ভৱতি; যত আপ্লাৱিজলমাগত্য ৱেগেন যদা ৱহতি তদা তদ্গৃহং পততি তস্য মহৎ পতনং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 কিন্তু যঃ কশ্চিন্ মম কথাঃ শ্রুৎৱা তদনুরূপং নাচরতি স ভিত্তিং ৱিনা মৃृদুপরি গৃহনির্ম্মাত্রা সমানো ভৱতি; যত আপ্লাৱিজলমাগত্য ৱেগেন যদা ৱহতি তদা তদ্গৃহং পততি তস্য মহৎ পতনং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 ကိန္တု ယး ကၑ္စိန် မမ ကထား ၑြုတွာ တဒနုရူပံ နာစရတိ သ ဘိတ္တိံ ဝိနာ မၖृဒုပရိ ဂၖဟနိရ္မ္မာတြာ သမာနော ဘဝတိ; ယတ အာပ္လာဝိဇလမာဂတျ ဝေဂေန ယဒါ ဝဟတိ တဒါ တဒ္ဂၖဟံ ပတတိ တသျ မဟတ် ပတနံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 kintu yaH kazcin mama kathAH zrutvA tadanurUpaM nAcarati sa bhittiM vinA mRृdupari gRhanirmmAtrA samAnO bhavati; yata AplAvijalamAgatya vEgEna yadA vahati tadA tadgRhaM patati tasya mahat patanaM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:49
30 अन्तरसन्दर्भाः  

ataste yu.smaan yadyat mantum aaj naapayanti, tat manyadhva.m paalayadhva nca, kintu te.saa.m karmmaanuruupa.m karmma na kurudhva.m; yataste.saa.m vaakyamaatra.m saara.m kaaryye kimapi naasti|


bahu.su vighna.m praaptavatsu parasparam .rृtiiyaa.m k.rtavatsu ca eko.apara.m parakare.su samarpayi.syati|


kutracit kle"se upadrave vaa samupasthite tadaiva vighna.m praapnuvanti taeva uptabiijapaa.saa.nabhuumisvaruupaa.h|


yo daasa.h prabheाraaj naa.m j naatvaapi sajjito na ti.s.thati tadaaj naanusaare.na ca kaaryya.m na karoti sonekaan prahaaraan praapsyati;


kintu tasya prajaastamavaj naaya manu.syamenam asmaakamupari raajatva.m na kaarayivyaama imaa.m vaarttaa.m tannika.te prerayaamaasu.h|


kintu mamaadhipatitvasya va"satve sthaatum asammanyamaanaa ye mama ripavastaanaaniiya mama samak.sa.m sa.mharata|


apara nca mamaaj naanuruupa.m naacaritvaa kuto maa.m prabho prabho iti vadatha?


yo jano gabhiira.m khanitvaa paa.saa.nasthale bhitti.m nirmmaaya svag.rha.m racayati tena saha tasyopamaa bhavati; yata aaplaavijalametya tasya muule vegena vahadapi tadgeha.m laa.dayitu.m na "saknoti yatastasya bhitti.h paa.saa.nopari ti.s.thati|


tata.h para.m sa lokaanaa.m kar.nagocare taan sarvvaan upade"saan samaapya yadaa kapharnaahuumpura.m pravi"sati


mama yaasu "saakhaasu phalaani na bhavanti taa.h sa chinatti tathaa phalavatya.h "saakhaa yathaadhikaphalaani phalanti tadartha.m taa.h pari.skaroti|


yato mayaa gamane k.rtaeva durjayaa v.rkaa yu.smaaka.m madhya.m pravi"sya vraja.m prati nirdayataam aacari.syanti,


vaara.m vaara.m bhajanabhavane.su tebhyo da.n.da.m pradattavaan balaat ta.m dharmma.m nindayitavaa.m"sca puna"sca taan prati mahaakrodhaad unmatta.h san vide"siiyanagaraa.ni yaavat taan taa.ditavaan|


tasmaat pariik.sake.na yu.smaasu pariik.site.svasmaaka.m pari"sramo viphalo bhavi.syatiiti bhaya.m so.dhu.m yadaaha.m naa"saknuva.m tadaa yu.smaaka.m vi"svaasasya tattvaavadhaara.naaya tam apre.saya.m|


traatu.h prabho ryii"sukhrii.s.tasya j naanena sa.msaarasya malebhya uddh.rtaa ye punaste.su nimajjya paraajiiyante te.saa.m prathamada"saata.h "se.sada"saa kutsitaa bhavati|


te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्