Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 apara nca paraan do.si.no maa kuruta tasmaad yuuya.m do.siik.rtaa na bhavi.syatha; ada.n.dyaan maa da.n.dayata tasmaad yuuyamapi da.n.da.m na praapsyatha; pare.saa.m do.saan k.samadhva.m tasmaad yu.smaakamapi do.saa.h k.sami.syante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरञ्च परान् दोषिणो मा कुरुत तस्माद् यूयं दोषीकृता न भविष्यथ; अदण्ड्यान् मा दण्डयत तस्माद् यूयमपि दण्डं न प्राप्स्यथ; परेषां दोषान् क्षमध्वं तस्माद् युष्माकमपि दोषाः क्षमिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰঞ্চ পৰান্ দোষিণো মা কুৰুত তস্মাদ্ যূযং দোষীকৃতা ন ভৱিষ্যথ; অদণ্ড্যান্ মা দণ্ডযত তস্মাদ্ যূযমপি দণ্ডং ন প্ৰাপ্স্যথ; পৰেষাং দোষান্ ক্ষমধ্ৱং তস্মাদ্ যুষ্মাকমপি দোষাঃ ক্ষমিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরঞ্চ পরান্ দোষিণো মা কুরুত তস্মাদ্ যূযং দোষীকৃতা ন ভৱিষ্যথ; অদণ্ড্যান্ মা দণ্ডযত তস্মাদ্ যূযমপি দণ্ডং ন প্রাপ্স্যথ; পরেষাং দোষান্ ক্ষমধ্ৱং তস্মাদ্ যুষ্মাকমপি দোষাঃ ক্ষমিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရဉ္စ ပရာန် ဒေါၐိဏော မာ ကုရုတ တသ္မာဒ် ယူယံ ဒေါၐီကၖတာ န ဘဝိၐျထ; အဒဏ္ဍျာန် မာ ဒဏ္ဍယတ တသ္မာဒ် ယူယမပိ ဒဏ္ဍံ န ပြာပ္သျထ; ပရေၐာံ ဒေါၐာန် က္ၐမဓွံ တသ္မာဒ် ယုၐ္မာကမပိ ဒေါၐား က္ၐမိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:37
21 अन्तरसन्दर्भाः  

tathaapi sa tat naa"nagiik.rtya yaavat sarvvam.r.na.m na pari"sodhitavaan taavat ta.m kaaraayaa.m sthaapayaamaasa|


k.rpaalavo maanavaa dhanyaa.h, yasmaat te k.rpaa.m praapsyanti|


apara nca yu.smaasu praarthayitu.m samutthite.su yadi kopi yu.smaakam aparaadhii ti.s.thati, tarhi ta.m k.samadhva.m, tathaa k.rte yu.smaaka.m svargastha.h pitaapi yu.smaakamaagaa.mmi k.sami.syate|


ata eva sa yathaa dayaalu ryuuyamapi taad.r"saa dayaalavo bhavata|


ya.m yii"su.m yuuya.m parakare.su samaarpayata tato ya.m piilaato mocayitum eैcchat tathaapi yuuya.m tasya saak.saan naa"ngiik.rtavanta ibraahiima ishaako yaakuuba"sce"svaro.arthaad asmaaka.m puurvvapuru.saa.naam ii"svara.h svaputrasya tasya yii"so rmahimaana.m praakaa"sayat|


yuuya.m paraspara.m hitai.si.na.h komalaanta.hkara.naa"sca bhavata| aparam ii"svara.h khrii.s.tena yadvad yu.smaaka.m do.saan k.samitavaan tadvad yuuyamapi paraspara.m k.samadhva.m|


yuuyam ekaikasyaacara.na.m sahadhva.m yena ca yasya kimapyaparaadhyate tasya ta.m do.sa.m sa k.samataa.m, khrii.s.to yu.smaaka.m do.saan yadvad k.samitavaan yuuyamapi tadvat kurudhva.m|


yo dayaa.m naacarati tasya vicaaro nirddayena kaari.syate, kintu dayaa vicaaram abhibhavi.syati|


he bhraatara.h, yuuya.m yad da.n.dyaa na bhaveta tadartha.m paraspara.m na glaayata, pa"syata vicaarayitaa dvaarasamiipe ti.s.thati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्