Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 he adhunaa k.sudhitalokaa yuuya.m dhanyaa yato yuuya.m tarpsyatha; he iha rodino janaa yuuya.m dhanyaa yato yuuya.m hasi.syatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हे अधुना क्षुधितलोका यूयं धन्या यतो यूयं तर्प्स्यथ; हे इह रोदिनो जना यूयं धन्या यतो यूयं हसिष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে অধুনা ক্ষুধিতলোকা যূযং ধন্যা যতো যূযং তৰ্প্স্যথ; হে ইহ ৰোদিনো জনা যূযং ধন্যা যতো যূযং হসিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে অধুনা ক্ষুধিতলোকা যূযং ধন্যা যতো যূযং তর্প্স্যথ; হে ইহ রোদিনো জনা যূযং ধন্যা যতো যূযং হসিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ အဓုနာ က္ၐုဓိတလောကာ ယူယံ ဓနျာ ယတော ယူယံ တရ္ပ္သျထ; ဟေ ဣဟ ရောဒိနော ဇနာ ယူယံ ဓနျာ ယတော ယူယံ ဟသိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:21
56 अन्तरसन्दर्भाः  

khidyamaanaa manujaa dhanyaa.h, yasmaat te saantvanaa.m praapsanti|


dharmmaaya bubhuk.sitaa.h t.r.saarttaa"sca manujaa dhanyaa.h, yasmaat te paritarpsyanti|


k.sudhitaan maanavaan dravyairuttamai.h paritarpya sa.h| sakalaan dhanino lokaan vis.rjed riktahastakaan|


pa"scaat sa "si.syaan prati d.r.s.ti.m kutvaa jagaada, he daridraa yuuya.m dhanyaa yata ii"svariiye raajye vo.adhikaarosti|


yadaa lokaa manu.syasuuno rnaamaheto ryu.smaan .rृtiiyi.syante p.rthak k.rtvaa nindi.syanti, adhamaaniva yu.smaan svasamiipaad duuriikari.syanti ca tadaa yuuya.m dhanyaa.h|


iha hasanto yuuya.m vata yu.smaabhi.h "socitavya.m roditavya nca|


tato yii"suravadad ii"svarasya yaddaana.m tatkiid.rk paaniiya.m paatu.m mahya.m dehi ya ittha.m tvaa.m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci.syathaa.h sa ca tubhyamam.rta.m toyamadaasyat|


yii"suravadad ahameva jiivanaruupa.m bhak.sya.m yo jano mama sannidhim aagacchati sa jaatu k.sudhaartto na bhavi.syati, tathaa yo jano maa.m pratyeti sa jaatu t.r.saartto na bhavi.syati|


vayamadyaapi k.sudhaarttaast.r.s.naarttaa vastrahiinaastaa.ditaa aa"sramarahitaa"sca santa.h


pari"sramakle"saabhyaa.m vaara.m vaara.m jaagara.nena k.sudhaat.r.s.naabhyaa.m bahuvaara.m niraahaare.na "siitanagnataabhyaa ncaaha.m kaala.m yaapitavaan|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


"sokayuktaa"sca vaya.m sadaanandaama.h, daridraa vaya.m bahuun dhanina.h kurmma.h, aki ncanaa"sca vaya.m sarvva.m dhaarayaama.h|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


anantara.m svargaad e.sa mahaaravo mayaa "sruta.h pa"syaaya.m maanavai.h saarddham ii"svarasyaavaasa.h, sa tai.h saarddha.m vatsyati te ca tasya prajaa bhavi.syanti, ii"svara"sca svaya.m te.saam ii"svaro bhuutvaa tai.h saarddha.m sthaasyati|


te.saa.m k.sudhaa pipaasaa vaa puna rna bhavi.syati raudra.m kopyuttaapo vaa te.su na nipati.syati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्