Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 sarvve.saa.m svaasthyakara.naprabhaavasya prakaa"sitatvaat sarvve lokaa etya ta.m spra.s.tu.m yetire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 सर्व्वेषां स्वास्थ्यकरणप्रभावस्य प्रकाशितत्वात् सर्व्वे लोका एत्य तं स्प्रष्टुं येतिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সৰ্ৱ্ৱেষাং স্ৱাস্থ্যকৰণপ্ৰভাৱস্য প্ৰকাশিতৎৱাৎ সৰ্ৱ্ৱে লোকা এত্য তং স্প্ৰষ্টুং যেতিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সর্ৱ্ৱেষাং স্ৱাস্থ্যকরণপ্রভাৱস্য প্রকাশিতৎৱাৎ সর্ৱ্ৱে লোকা এত্য তং স্প্রষ্টুং যেতিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သရွွေၐာံ သွာသ္ထျကရဏပြဘာဝသျ ပြကာၑိတတွာတ် သရွွေ လောကာ ဧတျ တံ သ္ပြၐ္ဋုံ ယေတိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:19
15 अन्तरसन्दर्भाः  

apara.m tadiiyavasanasya granthimaatra.m spra.s.tu.m viniiya yaavanto janaastat spar"sa.m cakrire, te sarvvaeva niraamayaa babhuuvu.h|


yato.anekamanu.syaa.naamaarogyakara.naad vyaadhigrastaa.h sarvve ta.m spra.s.tu.m paraspara.m balena yatnavanta.h|


atha svasmaat "sakti rnirgataa yii"suretanmanasaa j naatvaa lokanivaha.m prati mukha.m vyaav.rtya p.r.s.tavaan kena madvastra.m sp.r.s.ta.m?


tathaa yatra yatra graame yatra yatra pure yatra yatra pallyaa nca tena prave"sa.h k.rtastadvartmamadhye lokaa.h pii.ditaan sthaapayitvaa tasya celagranthimaatra.m spra.s.tum te.saamarthe tadanuj naa.m praarthayanta.h yaavanto lokaa.h pasp.r"sustaavanta eva gadaanmuktaa.h|


anantara.m tasmin baitsaidaanagare praapte lokaa andhameka.m nara.m tatsamiipamaaniiya ta.m spra.s.tu.m ta.m praarthayaa ncakrire|


apara nca ekadaa yii"surupadi"sati, etarhi gaaliilyihuudaaprade"sayo.h sarvvanagarebhyo yiruu"saalama"sca kiyanta.h phiruu"silokaa vyavasthaapakaa"sca samaagatya tadantike samupavivi"su.h, tasmin kaale lokaanaamaarogyakaara.naat prabho.h prabhaava.h pracakaa"se|


amedhyabhuutagrastaa"sca tannika.tamaagatya svaasthya.m praapu.h|


yat paridheye gaatramaarjanavastre vaa tasya dehaat pii.ditalokaanaam samiipam aaniite te niraamayaa jaataa apavitraa bhuutaa"sca tebhyo bahirgatavanta.h|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्