Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tasmaat te praca.n.dakopaanvitaa yii"su.m ki.m kari.syantiiti paraspara.m pramantritaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तस्मात् ते प्रचण्डकोपान्विता यीशुं किं करिष्यन्तीति परस्परं प्रमन्त्रिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মাৎ তে প্ৰচণ্ডকোপান্ৱিতা যীশুং কিং কৰিষ্যন্তীতি পৰস্পৰং প্ৰমন্ত্ৰিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মাৎ তে প্রচণ্ডকোপান্ৱিতা যীশুং কিং করিষ্যন্তীতি পরস্পরং প্রমন্ত্রিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မာတ် တေ ပြစဏ္ဍကောပါနွိတာ ယီၑုံ ကိံ ကရိၐျန္တီတိ ပရသ္ပရံ ပြမန္တြိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmAt tE pracaNPakOpAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:11
16 अन्तरसन्दर्भाः  

tena te paraspara.m vivicya kathayitumaarebhire, vaya.m puupaanaanetu.m vism.rtavanta etatkaara.naad iti kathayati|


tadaanii.m praadhanayaajakaa.h phiruu"sina"sca tasyemaa.m d.r.s.taantakathaa.m "srutvaa so.asmaanuddi"sya kathitavaan, iti vij naaya ta.m dharttu.m ce.s.titavanta.h;


imaa.m kathaa.m "srutvaa bhajanagehasthitaa lokaa.h sakrodham utthaaya


pa"scaat caturdik.su sarvvaan vilokya ta.m maanava.m babhaa.se, nijakara.m prasaaraya; tatastena tathaa k.rta itarakaravat tasya hasta.h svasthobhavat|


tata.h para.m sa parvvatamaaruhye"svaramuddi"sya praarthayamaana.h k.rtsnaa.m raatri.m yaapitavaan|


tata.h para.m pradhaanayaajakaa.h phiruu"sinaa"sca sabhaa.m k.rtvaa vyaaharan vaya.m ki.m kurmma.h? e.sa maanavo bahuunyaa"scaryyakarmmaa.ni karoti|


tata.h para.m yihuudiiyalokaasta.m hantu.m samaihanta tasmaad yii"su ryihuudaaprade"se paryya.titu.m necchan gaaliil prade"se paryya.titu.m praarabhata|


vaara.m vaara.m bhajanabhavane.su tebhyo da.n.da.m pradattavaan balaat ta.m dharmma.m nindayitavaa.m"sca puna"sca taan prati mahaakrodhaad unmatta.h san vide"siiyanagaraa.ni yaavat taan taa.ditavaan|


tadaa te sabhaata.h sthaanaantara.m gantu.m taan aaj naapya svaya.m parasparam iti mantra.naamakurvvan


tata.h pitarayohanau pratyavadataam ii"svarasyaaj naagraha.na.m vaa yu.smaakam aaj naagraha.nam etayo rmadhye ii"svarasya gocare ki.m vihita.m? yuuya.m tasya vivecanaa.m kuruta|


etadvaakye "srute te.saa.m h.rdayaani viddhaanyabhavan tataste taan hantu.m mantritavanta.h|


imaa.m kathaa.m "srutvaa te mana.hsu biddhaa.h santasta.m prati dantaghar.sa.nam akurvvan|


kintu te bahuduuram agrasaraa na bhavi.syanti yatastayo rmuu.dhataa yadvat tadvad ete.saamapi muu.dhataa sarvvad.r"syaa bhavi.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्