Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tadaa "simonpitarastad vilokya yii"so"scara.nayo.h patitvaa, he prabhoha.m paapii naro mama nika.taad bhavaan yaatu, iti kathitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदा शिमोन्पितरस्तद् विलोक्य यीशोश्चरणयोः पतित्वा, हे प्रभोहं पापी नरो मम निकटाद् भवान् यातु, इति कथितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা শিমোন্পিতৰস্তদ্ ৱিলোক্য যীশোশ্চৰণযোঃ পতিৎৱা, হে প্ৰভোহং পাপী নৰো মম নিকটাদ্ ভৱান্ যাতু, ইতি কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা শিমোন্পিতরস্তদ্ ৱিলোক্য যীশোশ্চরণযোঃ পতিৎৱা, হে প্রভোহং পাপী নরো মম নিকটাদ্ ভৱান্ যাতু, ইতি কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ ၑိမောန္ပိတရသ္တဒ် ဝိလောကျ ယီၑောၑ္စရဏယေား ပတိတွာ, ဟေ ပြဘောဟံ ပါပီ နရော မမ နိကဋာဒ် ဘဝါန် ယာတု, ဣတိ ကထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:8
19 अन्तरसन्दर्भाः  

kintu vaacametaa.m "s.r.nvantaeva "si.syaa m.r"sa.m "sa"nkamaanaa nyubjaa nyapatan|


tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha.m ta.m "si"su.m niriik.saya da.n.davad bhuutvaa pra.nemu.h, apara.m sve.saa.m ghanasampatti.m mocayitvaa suvar.na.m kunduru.m gandharama nca tasmai dar"saniiya.m dattavanta.h|


tata.h sa "satasenaapati.h pratyavadat, he prabho, bhavaan yat mama gehamadhya.m yaati tadyogyabhaajana.m naahamasmi; vaa"nmaatram aadi"satu, tenaiva mama daaso niraamayo bhavi.syati|


tasmaad upakarttum anyanausthaan sa"ngina aayaatum i"ngitena samaahvayan tatasta aagatya matsyai rnaudvaya.m prapuurayaamaasu ryai rnaudvaya.m pramagnam|


yato jaale patitaanaa.m matsyaanaa.m yuuthaat "simon tatsa"ngina"sca camatk.rtavanta.h; "simona.h sahakaari.nau sivade.h putrau yaakuub yohan cemau taad.r"sau babhuuvatu.h|


yatra yii"surati.s.that tatra mariyam upasthaaya ta.m d.r.s.tvaa tasya cara.nayo.h patitvaa vyaaharat he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari.syat|


idaaniim abhramadhyenaaspa.s.ta.m dar"sanam asmaabhi rlabhyate kintu tadaa saak.saat dar"sana.m lapsyate| adhunaa mama j naanam alpi.s.tha.m kintu tadaaha.m yathaavagamyastathaivaavagato bhavi.syaami|


ta.m d.r.s.tvaaha.m m.rtakalpastaccara.ne patitastata.h svadak.si.nakara.m mayi nidhaaya tenoktam maa bhai.sii.h; aham aadiranta"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्