Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 puraatanyaa.m kutvaa.m kopi nutana.m draak.saarasa.m na nidadhaati, yato naviinadraak.saarasasya tejasaa puraatanii kutuu rvidiiryyate tato draak.saarasa.h patati kutuu"sca na"syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 पुरातन्यां कुत्वां कोपि नुतनं द्राक्षारसं न निदधाति, यतो नवीनद्राक्षारसस्य तेजसा पुरातनी कुतू र्विदीर्य्यते ततो द्राक्षारसः पतति कुतूश्च नश्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 পুৰাতন্যাং কুৎৱাং কোপি নুতনং দ্ৰাক্ষাৰসং ন নিদধাতি, যতো নৱীনদ্ৰাক্ষাৰসস্য তেজসা পুৰাতনী কুতূ ৰ্ৱিদীৰ্য্যতে ততো দ্ৰাক্ষাৰসঃ পততি কুতূশ্চ নশ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 পুরাতন্যাং কুৎৱাং কোপি নুতনং দ্রাক্ষারসং ন নিদধাতি, যতো নৱীনদ্রাক্ষারসস্য তেজসা পুরাতনী কুতূ র্ৱিদীর্য্যতে ততো দ্রাক্ষারসঃ পততি কুতূশ্চ নশ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ပုရာတနျာံ ကုတွာံ ကောပိ နုတနံ ဒြာက္ၐာရသံ န နိဒဓာတိ, ယတော နဝီနဒြာက္ၐာရသသျ တေဇသာ ပုရာတနီ ကုတူ ရွိဒီရျျတေ တတော ဒြာက္ၐာရသး ပတတိ ကုတူၑ္စ နၑျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 purAtanyAM kutvAM kOpi nutanaM drAkSArasaM na nidadhAti, yatO navInadrAkSArasasya tEjasA purAtanI kutU rvidIryyatE tatO drAkSArasaH patati kutUzca nazyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:37
6 अन्तरसन्दर्भाः  

anya nca puraatanakutvaa.m kopi navaanagostaniirasa.m na nidadhaati, yasmaat tathaa k.rte kutuu rvidiiryyate tena gostaniirasa.h patati kutuu"sca na"syati; tasmaat naviinaayaa.m kutvaa.m naviino gostaniirasa.h sthaapyate, tena dvayoravana.m bhavati|


soparamapi d.r.s.taanta.m kathayaambabhuuva puraatanavastre kopi nutanavastra.m na siivyati yatastena sevanena jiir.navastra.m chidyate, nuutanapuraatanavastrayo rmela nca na bhavati|


tato heto rnuutanyaa.m kutvaa.m naviinadraak.saarasa.h nidhaatavyastenobhayasya rak.saa bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्