Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 tasmaat sa tatk.sa.nam utthaaya sarvve.saa.m saak.saat nija"sayaniiya.m g.rhiitvaa ii"svara.m dhanya.m vadan nijanive"sana.m yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तस्मात् स तत्क्षणम् उत्थाय सर्व्वेषां साक्षात् निजशयनीयं गृहीत्वा ईश्वरं धन्यं वदन् निजनिवेशनं ययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তস্মাৎ স তৎক্ষণম্ উত্থায সৰ্ৱ্ৱেষাং সাক্ষাৎ নিজশযনীযং গৃহীৎৱা ঈশ্ৱৰং ধন্যং ৱদন্ নিজনিৱেশনং যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তস্মাৎ স তৎক্ষণম্ উত্থায সর্ৱ্ৱেষাং সাক্ষাৎ নিজশযনীযং গৃহীৎৱা ঈশ্ৱরং ধন্যং ৱদন্ নিজনিৱেশনং যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တသ္မာတ် သ တတ္က္ၐဏမ် ဥတ္ထာယ သရွွေၐာံ သာက္ၐာတ် နိဇၑယနီယံ ဂၖဟီတွာ ဤၑွရံ ဓနျံ ဝဒန် နိဇနိဝေၑနံ ယယော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tasmAt sa tatkSaNam utthAya sarvvESAM sAkSAt nijazayanIyaM gRhItvA IzvaraM dhanyaM vadan nijanivEzanaM yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:25
12 अन्तरसन्दर्भाः  

maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


tata.h sa tatk.sa.nam utthaaya "sayyaa.m g.rhiitvaa sarvve.saa.m saak.saat jagaama; sarvve vismitaa etaad.r"sa.m karmma vayam kadaapi naapa"syaama, imaa.m kathaa.m kathayitve"svara.m dhanyamabruvan|


tata.h para.m tasyaa gaatre hastaarpa.namaatraat saa .rjurbhuutve"svarasya dhanyavaada.m karttumaarebhe|


tatastatk.sa.naat tasya cak.su.sii prasanne; tasmaat sa ii"svara.m dhanya.m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara.m pra"sa.msitum aarebhire|


tadaanii.m sa paa.ni.m prasaaryya tada"nga.m sp.r"san babhaa.se tva.m pari.skriyasveti mamecchaasti tatastatk.sa.na.m sa ku.s.thaat mukta.h|


tadaa te puna"sca ta.m puurvvaandham aahuuya vyaaharan ii"svarasya gu.naan vada e.sa manu.sya.h paapiiti vaya.m jaaniima.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्