Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tasmaad adhyaapakaa.h phiruu"sina"sca cittairittha.m pracintitavanta.h, e.sa jana ii"svara.m nindati koya.m? kevalamii"svara.m vinaa paapa.m k.santu.m ka.h "saknoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तस्माद् अध्यापकाः फिरूशिनश्च चित्तैरित्थं प्रचिन्तितवन्तः, एष जन ईश्वरं निन्दति कोयं? केवलमीश्वरं विना पापं क्षन्तुं कः शक्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তস্মাদ্ অধ্যাপকাঃ ফিৰূশিনশ্চ চিত্তৈৰিত্থং প্ৰচিন্তিতৱন্তঃ, এষ জন ঈশ্ৱৰং নিন্দতি কোযং? কেৱলমীশ্ৱৰং ৱিনা পাপং ক্ষন্তুং কঃ শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তস্মাদ্ অধ্যাপকাঃ ফিরূশিনশ্চ চিত্তৈরিত্থং প্রচিন্তিতৱন্তঃ, এষ জন ঈশ্ৱরং নিন্দতি কোযং? কেৱলমীশ্ৱরং ৱিনা পাপং ক্ষন্তুং কঃ শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တသ္မာဒ် အဓျာပကား ဖိရူၑိနၑ္စ စိတ္တဲရိတ္ထံ ပြစိန္တိတဝန္တး, ဧၐ ဇန ဤၑွရံ နိန္ဒတိ ကောယံ? ကေဝလမီၑွရံ ဝိနာ ပါပံ က္ၐန္တုံ ကး ၑက္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraM vinA pApaM kSantuM kaH zaknOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:21
23 अन्तरसन्दर्भाः  

tadaa mahaayaajako nijavasana.m chittvaa jagaada, e.sa ii"svara.m ninditavaan, asmaakamaparasaak.sye.na ki.m prayojana.m? pa"syata, yuuyamevaasyaasyaad ii"svaranindaa.m "srutavanta.h,


taa.m kathaa.m ni"samya kiyanta upaadhyaayaa mana.hsu cintitavanta e.sa manuja ii"svara.m nindati|


tasmaad ibraahiim asmaaka.m pitaa kathaamiid.r"sii.m manobhi rna kathayitvaa yuuya.m mana.hparivarttanayogya.m phala.m phalata; yu.smaanaha.m yathaartha.m vadaami paa.saa.nebhya etebhya ii"svara ibraahiima.h santaanotpaadane samartha.h|


apara nca ekadaa yii"surupadi"sati, etarhi gaaliilyihuudaaprade"sayo.h sarvvanagarebhyo yiruu"saalama"sca kiyanta.h phiruu"silokaa vyavasthaapakaa"sca samaagatya tadantike samupavivi"su.h, tasmin kaale lokaanaamaarogyakaara.naat prabho.h prabhaava.h pracakaa"se|


tadaa yii"suste.saam ittha.m cintana.m viditvaa tebhyokathayad yuuya.m manobhi.h kuto vitarkayatha?


tadaa tena saarddha.m ye bhoktum upavivi"suste paraspara.m vaktumaarebhire, aya.m paapa.m k.samate ka e.sa.h?


yihuudiiyaa.h pratyavadan pra"sastakarmmaheto rna kintu tva.m maanu.sa.h svamii"svaram uktve"svara.m nindasi kaara.naadasmaat tvaa.m paa.saa.nairhanma.h|


ii"svarasyaabhirucite.su kena do.sa aaropayi.syate? ya ii"svarastaan pu.nyavata iva ga.nayati ki.m tena?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्