Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tadaa yii"suste.saam iid.r"sa.m vi"svaasa.m vilokya ta.m pak.saaghaatina.m vyaajahaara, he maanava tava paapamak.samyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तदा यीशुस्तेषाम् ईदृशं विश्वासं विलोक्य तं पक्षाघातिनं व्याजहार, हे मानव तव पापमक्षम्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তদা যীশুস্তেষাম্ ঈদৃশং ৱিশ্ৱাসং ৱিলোক্য তং পক্ষাঘাতিনং ৱ্যাজহাৰ, হে মানৱ তৱ পাপমক্ষম্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তদা যীশুস্তেষাম্ ঈদৃশং ৱিশ্ৱাসং ৱিলোক্য তং পক্ষাঘাতিনং ৱ্যাজহার, হে মানৱ তৱ পাপমক্ষম্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တဒါ ယီၑုသ္တေၐာမ် ဤဒၖၑံ ဝိၑွာသံ ဝိလောကျ တံ ပက္ၐာဃာတိနံ ဝျာဇဟာရ, ဟေ မာနဝ တဝ ပါပမက္ၐမျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tadA yIzustESAm IdRzaM vizvAsaM vilOkya taM pakSAghAtinaM vyAjahAra, hE mAnava tava pApamakSamyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:20
16 अन्तरसन्दर्भाः  

tata.h katipayaa janaa eka.m pak.saaghaatina.m sva.t.topari "saayayitvaa tatsamiipam aanayan; tato yii"suste.saa.m pratiiti.m vij naaya ta.m pak.saaghaatina.m jagaada, he putra, susthiro bhava, tava kalu.sasya mar.sa.na.m jaatam|


tava paapamar.sa.na.m jaata.m, yadvaa tvamutthaaya gaccha, dvayoranayo rvaakyayo.h ki.m vaakya.m vaktu.m sugama.m?


tato yii"suste.saa.m vi"svaasa.m d.r.s.tvaa ta.m pak.saaghaatina.m babhaa.se he vatsa tava paapaanaa.m maarjana.m bhavatu|


tata.h para.m sa taa.m babhaa.se, tvadiiya.m paapamak.samyata|


sa maanave.su kasyacit pramaa.na.m naapek.sata yato manujaanaa.m madhye yadyadasti tattat sojaanaat|


tata.h para.m ye"su rmandire ta.m nara.m saak.saatpraapyaakathayat pa"syedaaniim anaamayo jaatosi yathaadhikaa durda"saa na gha.tate taddheto.h paapa.m karmma punarmaakaar.sii.h|


tato bar.nabbaastatra upasthita.h san ii"svarasyaanugrahasya phala.m d.r.s.tvaa saanando jaata.h,


etasmin samaye paulastamprati d.r.s.ti.m k.rtvaa tasya svaasthye vi"svaasa.m viditvaa proccai.h kathitavaan


yasya yo do.so yu.smaabhi.h k.samyate tasya sa do.so mayaapi k.samyate ya"sca do.so mayaa k.samyate sa yu.smaaka.m k.rte khrii.s.tasya saak.saat k.samyate|


yuuyam ekaikasyaacara.na.m sahadhva.m yena ca yasya kimapyaparaadhyate tasya ta.m do.sa.m sa k.samataa.m, khrii.s.to yu.smaaka.m do.saan yadvad k.samitavaan yuuyamapi tadvat kurudhva.m|


ki nca ka"scid ida.m vadi.syati tava pratyayo vidyate mama ca karmmaa.ni vidyante, tva.m karmmahiina.m svapratyaya.m maa.m dar"saya tarhyahamapi matkarmmabhya.h svapratyaya.m tvaa.m dar"sayi.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्