Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 pa"scaat sa tamaaj naapayaamaasa kathaamimaa.m kasmaicid akathayitvaa yaajakasya samiipa nca gatvaa sva.m dar"saya, lokebhyo nijapari.sk.rtatvasya pramaa.nadaanaaya muusaaj naanusaare.na dravyamutm.rjasva ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 पश्चात् स तमाज्ञापयामास कथामिमां कस्मैचिद् अकथयित्वा याजकस्य समीपञ्च गत्वा स्वं दर्शय, लोकेभ्यो निजपरिष्कृतत्वस्य प्रमाणदानाय मूसाज्ञानुसारेण द्रव्यमुत्मृजस्व च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পশ্চাৎ স তমাজ্ঞাপযামাস কথামিমাং কস্মৈচিদ্ অকথযিৎৱা যাজকস্য সমীপঞ্চ গৎৱা স্ৱং দৰ্শয, লোকেভ্যো নিজপৰিষ্কৃতৎৱস্য প্ৰমাণদানায মূসাজ্ঞানুসাৰেণ দ্ৰৱ্যমুত্মৃজস্ৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পশ্চাৎ স তমাজ্ঞাপযামাস কথামিমাং কস্মৈচিদ্ অকথযিৎৱা যাজকস্য সমীপঞ্চ গৎৱা স্ৱং দর্শয, লোকেভ্যো নিজপরিষ্কৃতৎৱস্য প্রমাণদানায মূসাজ্ঞানুসারেণ দ্রৱ্যমুত্মৃজস্ৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပၑ္စာတ် သ တမာဇ္ဉာပယာမာသ ကထာမိမာံ ကသ္မဲစိဒ် အကထယိတွာ ယာဇကသျ သမီပဉ္စ ဂတွာ သွံ ဒရ္ၑယ, လောကေဘျော နိဇပရိၐ္ကၖတတွသျ ပြမာဏဒါနာယ မူသာဇ္ဉာနုသာရေဏ ဒြဝျမုတ္မၖဇသွ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pazcAt sa tamAjnjApayAmAsa kathAmimAM kasmaicid akathayitvA yAjakasya samIpanjca gatvA svaM darzaya, lOkEbhyO nijapariSkRtatvasya pramANadAnAya mUsAjnjAnusArENa dravyamutmRjasva ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:14
12 अन्तरसन्दर्भाः  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


tato yii"susta.m jagaada, avadhehi kathaametaa.m ka"scidapi maa bruuhi, kintu yaajakasya sannidhi.m gatvaa svaatmaana.m dar"saya manujebhyo nijaniraamayatva.m pramaa.nayitu.m muusaaniruupita.m dravyam uts.rja ca|


pa"scaad yii"sustau d.r.dhamaaj naapya jagaada, avadhattam etaa.m kathaa.m kopi manujo ma jaaniiyaat|


saavadhaano bhava kathaamimaa.m kamapi maa vada; svaatmaana.m yaajaka.m dar"saya, lokebhya.h svapari.sk.rte.h pramaa.nadaanaaya muusaanir.niita.m yaddaana.m taduts.rjasva ca|


tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|


tata.h sa taan d.r.s.tvaa jagaada, yuuya.m yaajakaanaa.m samiipe svaan dar"sayata, tataste gacchanto rogaat pari.sk.rtaa.h|


tadaanii.m sa paa.ni.m prasaaryya tada"nga.m sp.r"san babhaa.se tva.m pari.skriyasveti mamecchaasti tatastatk.sa.na.m sa ku.s.thaat mukta.h|


tatra yadi kasyacit purasya lokaa yu.smaakamaatithya.m na kurvvanti tarhi tasmaannagaraad gamanakaale te.saa.m viruddha.m saak.syaartha.m yu.smaaka.m padadhuulii.h sampaatayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्