Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 anantara.m sarvvaasu nausu tiiram aaniitaasu te sarvvaan parityajya tasya pa"scaadgaamino babhuuvu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अनन्तरं सर्व्वासु नौसु तीरम् आनीतासु ते सर्व्वान् परित्यज्य तस्य पश्चाद्गामिनो बभूवुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অনন্তৰং সৰ্ৱ্ৱাসু নৌসু তীৰম্ আনীতাসু তে সৰ্ৱ্ৱান্ পৰিত্যজ্য তস্য পশ্চাদ্গামিনো বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অনন্তরং সর্ৱ্ৱাসু নৌসু তীরম্ আনীতাসু তে সর্ৱ্ৱান্ পরিত্যজ্য তস্য পশ্চাদ্গামিনো বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနန္တရံ သရွွာသု နော်သု တီရမ် အာနီတာသု တေ သရွွာန် ပရိတျဇျ တသျ ပၑ္စာဒ္ဂါမိနော ဗဘူဝုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anantaraM sarvvAsu nausu tIram AnItAsu tE sarvvAn parityajya tasya pazcAdgAminO babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:11
11 अन्तरसन्दर्भाः  

ya"sca sute sutaayaa.m vaa mattodhika.m priiyate, seाpi na madarha.h|


tadaa pitarasta.m gaditavaan, pa"sya, vaya.m sarvva.m parityajya bhavata.h pa"scaadvarttino .abhavaama; vaya.m ki.m praapsyaama.h?


anyacca ya.h ka"scit mama naamakaara.naat g.rha.m vaa bhraatara.m vaa bhaginii.m vaa pitara.m vaa maatara.m vaa jaayaa.m vaa baalaka.m vaa bhuumi.m parityajati, sa te.saa.m "satagu.na.m lapsyate, anantaayumo.adhikaaritva nca praapsyati|


tenaiva tau jaala.m vihaaya tasya pa"scaat aagacchataam|


tatk.sa.naat tau naava.m svataata nca vihaaya tasya pa"scaadgaaminau babhuuvatu.h|


tadaa yii"susta.m vilokya snehena babhaa.se, tavaikasyaabhaava aaste; tva.m gatvaa sarvvasva.m vikriiya daridrebhyo vi"sraa.naya, tata.h svarge dhana.m praapsyasi; tata.h param etya kru"sa.m vahan madanuvarttii bhava|


tasmaat sa tatk.sa.naat sarvva.m parityajya tasya pa"scaadiyaaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्