Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 tva.m cenmaa.m bhajase tarhi sarvvametat tavaiva bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 त्वं चेन्मां भजसे तर्हि सर्व्वमेतत् तवैव भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৎৱং চেন্মাং ভজসে তৰ্হি সৰ্ৱ্ৱমেতৎ তৱৈৱ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৎৱং চেন্মাং ভজসে তর্হি সর্ৱ্ৱমেতৎ তৱৈৱ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တွံ စေန္မာံ ဘဇသေ တရှိ သရွွမေတတ် တဝဲဝ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tvaM cEnmAM bhajasE tarhi sarvvamEtat tavaiva bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:7
11 अन्तरसन्दर्भाः  

tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha.m ta.m "si"su.m niriik.saya da.n.davad bhuutvaa pra.nemu.h, apara.m sve.saa.m ghanasampatti.m mocayitvaa suvar.na.m kunduru.m gandharama nca tasmai dar"saniiya.m dattavanta.h|


pa"scaat tamavaadiit sarvvam etad vibhava.m prataapa nca tubhya.m daasyaami tan mayi samarpitamaaste ya.m prati mamecchaa jaayate tasmai daatu.m "saknomi,


tadaa yii"susta.m pratyuktavaan duurii bhava "saitaan lipiraaste, nija.m prabhu.m parame"svara.m bhajasva kevala.m tameva sevasva ca|


sa yii"su.m d.r.s.tvaiva ciicchabda.m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka.h sambandha.h? tvayi vinaya.m karomi maa.m maa yaataya|


yohanaham etaani "srutavaan d.r.s.tavaa.m"scaasmi "srutvaa d.r.s.tvaa ca taddar"sakaduutasya pra.naamaartha.m taccara.nayorantike .apata.m|


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


patre g.rhiite catvaara.h praa.nina"scaturvi.m.m"satipraaciinaa"sca tasya me.sa"saavakasyaantike pra.nipatanti te.saam ekaikasya karayo rvii.naa.m sugandhidravyai.h paripuur.na.m svar.namayapaatra nca ti.s.thati taani pavitralokaanaa.m praarthanaasvaruupaa.ni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्