Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 tadaa yii"susta.m tarjayitvaavadat maunii bhava ito bahirbhava; tata.h somedhyabhuutasta.m madhyasthaane paatayitvaa ki ncidapyahi.msitvaa tasmaad bahirgatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तदा यीशुस्तं तर्जयित्वावदत् मौनी भव इतो बहिर्भव; ततः सोमेध्यभूतस्तं मध्यस्थाने पातयित्वा किञ्चिदप्यहिंसित्वा तस्माद् बहिर्गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদা যীশুস্তং তৰ্জযিৎৱাৱদৎ মৌনী ভৱ ইতো বহিৰ্ভৱ; ততঃ সোমেধ্যভূতস্তং মধ্যস্থানে পাতযিৎৱা কিঞ্চিদপ্যহিংসিৎৱা তস্মাদ্ বহিৰ্গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদা যীশুস্তং তর্জযিৎৱাৱদৎ মৌনী ভৱ ইতো বহির্ভৱ; ততঃ সোমেধ্যভূতস্তং মধ্যস্থানে পাতযিৎৱা কিঞ্চিদপ্যহিংসিৎৱা তস্মাদ্ বহির্গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါ ယီၑုသ္တံ တရ္ဇယိတွာဝဒတ် မော်နီ ဘဝ ဣတော ဗဟိရ္ဘဝ; တတး သောမေဓျဘူတသ္တံ မဓျသ္ထာနေ ပါတယိတွာ ကိဉ္စိဒပျဟိံသိတွာ တသ္မာဒ် ဗဟိရ္ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadA yIzustaM tarjayitvAvadat maunI bhava itO bahirbhava; tataH sOmEdhyabhUtastaM madhyasthAnE pAtayitvA kinjcidapyahiMsitvA tasmAd bahirgatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:35
17 अन्तरसन्दर्भाः  

pa"scaad yii"sunaa tarjataeva sa bhuutasta.m vihaaya gatavaan, tadda.n.daeva sa baalako niraamayo.abhuut|


tadaa sa taan uktavaan, he alpavi"svaasino yuuya.m kuto vibhiitha? tata.h sa utthaaya vaata.m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|


tata.h so.apavitrabhuutasta.m sampii.dya atyucai"sciitk.rtya nirjagaama|


tadaa sa utthaaya vaayu.m tarjitavaan samudra ncoktavaan "saanta.h susthira"sca bhava; tato vaayau niv.rtte.abdhirnistara"ngobhuut|


tadaa sa bhuuta"sciit"sabda.m k.rtvaa tamaapii.dya bahirjajaama, tato baalako m.rtakalpo babhuuva tasmaadaya.m m.rta_ityaneke kathayaamaasu.h|


kintu tasmaad adhikabala.h ka"scidaagatya yadi ta.m jayati tarhi ye.su "sastraastre.su tasya vi"svaasa aasiit taani sarvvaa.ni h.rtvaa tasya dravyaa.ni g.rhlaati|


tadaa so.avaadiid he cikitsaka svameva svastha.m kuru kapharnaahuumi yadyat k.rtavaan tada"srau.sma taa.h sarvaa.h kriyaa atra svade"se kuru kathaametaa.m yuuyamevaava"sya.m maa.m vadi.syatha|


tata.h sa tasyaa.h samiipe sthitvaa jvara.m tarjayaamaasa tenaiva taa.m jvaro.atyaak.siit tata.h saa tatk.sa.nam utthaaya taan si.seve|


tato bhuutaa bahubhyo nirgatya ciit"sabda.m k.rtvaa ca babhaa.sire tvamii"svarasya putro.abhi.siktatraataa; kintu sobhi.siktatraateti te vividuretasmaat kaara.naat taan tarjayitvaa tadvaktu.m ni.si.sedha|


athaakasmaat prabalajha nbh"sagamaad hrade naukaayaa.m tara"ngairaacchannaayaa.m vipat taan jagraasa|tasmaad yii"sorantika.m gatvaa he guro he guro praa.naa no yaantiiti gaditvaa ta.m jaagarayaambabhuuvu.h|tadaa sa utthaaya vaayu.m tara"ngaa.m"sca tarjayaamaasa tasmaadubhau niv.rtya sthirau babhuuvatu.h|


bhuutena dh.rta.h san sa.m prasabha.m ciicchabda.m karoti tanmukhaat phe.naa nirgacchanti ca, bhuuta ittha.m vidaaryya kli.s.tvaa praaya"sasta.m na tyajati|


tatastasminnaagatamaatre bhuutasta.m bhuumau paatayitvaa vidadaara; tadaa yii"sustamamedhya.m bhuuta.m tarjayitvaa baalaka.m svastha.m k.rtvaa tasya pitari samarpayaamaasa|


tasmaad aanandatu svargo h.r.syantaa.m tannivaamina.h| haa bhuumisaagarau taapo yuvaamevaakrami.syati| yuvayoravatiir.no yat "saitaano .atiiva kaapana.h| alpo me samayo .astyetaccaapi tenaavagamyate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्