Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 tadupade"saat sarvve camaccakru ryatastasya kathaa gurutaraa aasan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदुपदेशात् सर्व्वे चमच्चक्रु र्यतस्तस्य कथा गुरुतरा आसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদুপদেশাৎ সৰ্ৱ্ৱে চমচ্চক্ৰু ৰ্যতস্তস্য কথা গুৰুতৰা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদুপদেশাৎ সর্ৱ্ৱে চমচ্চক্রু র্যতস্তস্য কথা গুরুতরা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒုပဒေၑာတ် သရွွေ စမစ္စကြု ရျတသ္တသျ ကထာ ဂုရုတရာ အာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadupadEzAt sarvvE camaccakru ryatastasya kathA gurutarA Asan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:32
15 अन्तरसन्दर्भाः  

tasyopade"saallokaa aa"scaryya.m menire yata.h sodhyaapakaaiva nopadi"san prabhaavavaaniva propadide"sa|


tadaa tasya buddhyaa pratyuttarai"sca sarvve "srotaaro vismayamaapadyante|


tadaanii.m tadbhajanagehasthito.amedhyabhuutagrasta eko jana uccai.h kathayaamaasa,


tata.h sarvve lokaa"scamatk.rtya paraspara.m vaktumaarebhire koya.m camatkaara.h| e.sa prabhaave.na paraakrame.na caamedhyabhuutaan aaj naapayati tenaiva te bahirgacchanti|


aatmaiva jiivanadaayaka.h vapu rni.sphala.m yu.smabhyamaha.m yaani vacaa.msi kathayaami taanyaatmaa jiivana nca|


tadaa padaataya.h pratyavadan sa maanava iva kopi kadaapi nopaadi"sat|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


yato.asmaaka.m susa.mvaada.h kevala"sabdena yu.smaan na pravi"sya "saktyaa pavitre.naatmanaa mahotsaahena ca yu.smaan praavi"sat| vayantu yu.smaaka.m k.rte yu.smanmadhye kiid.r"saa abhavaama tad yu.smaabhi rj naayate|


etaani bhaa.sasva puur.nasaamarthyena caadi"sa prabodhaya ca, ko.api tvaa.m naavamanyataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्