Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tato yi"sayiyabhavi.syadvaadina.h pustake tasya karadatte sati sa tat pustaka.m vistaaryya yatra vak.syamaa.naani vacanaani santi tat sthaana.m praapya papaa.tha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततो यिशयियभविष्यद्वादिनः पुस्तके तस्य करदत्ते सति स तत् पुस्तकं विस्तार्य्य यत्र वक्ष्यमाणानि वचनानि सन्ति तत् स्थानं प्राप्य पपाठ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততো যিশযিযভৱিষ্যদ্ৱাদিনঃ পুস্তকে তস্য কৰদত্তে সতি স তৎ পুস্তকং ৱিস্তাৰ্য্য যত্ৰ ৱক্ষ্যমাণানি ৱচনানি সন্তি তৎ স্থানং প্ৰাপ্য পপাঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততো যিশযিযভৱিষ্যদ্ৱাদিনঃ পুস্তকে তস্য করদত্তে সতি স তৎ পুস্তকং ৱিস্তার্য্য যত্র ৱক্ষ্যমাণানি ৱচনানি সন্তি তৎ স্থানং প্রাপ্য পপাঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတော ယိၑယိယဘဝိၐျဒွါဒိနး ပုသ္တကေ တသျ ကရဒတ္တေ သတိ သ တတ် ပုသ္တကံ ဝိသ္တာရျျ ယတြ ဝက္ၐျမာဏာနိ ဝစနာနိ သန္တိ တတ် သ္ထာနံ ပြာပျ ပပါဌ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatO yizayiyabhaviSyadvAdinaH pustakE tasya karadattE sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:17
9 अन्तरसन्दर्भाः  

tata ibraahiim uvaaca, muusaabhavi.syadvaadinaa nca pustakaani te.saa.m nika.te santi te tadvacanaani manyantaa.m|


yata.h mama prabhumida.m vaakyamavadat parame"svara.h| tava "satruunaha.m yaavat paadapii.tha.m karomi na| taavat kaala.m madiiye tva.m dak.sapaar"sva upaavi"sa|


atha sa svapaalanasthaana.m naasaratpurametya vi"sraamavaare svaacaaraad bhajanageha.m pravi"sya pa.thitumuttasthau|


aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


tata.h pustaka.m badvvaa paricaarakasya haste samarpya caasane samupavi.s.ta.h, tato bhajanag.rhe yaavanto lokaa aasan te sarvve.ananyad.r.s.tyaa ta.m vilulokire|


vyavasthaabhavi.syadvaakyayo.h pa.thitayo.h sato rhe bhraatarau lokaan prati yuvayo.h kaacid upade"sakathaa yadyasti tarhi taa.m vadata.m tau prati tasya bhajanabhavanasyaadhipataya.h kathaam etaa.m kathayitvaa prai.sayan|


yiruu"saalamnivaasinaste.saam adhipataya"sca tasya yii"so.h paricaya.m na praapya prativi"sraamavaara.m pa.thyamaanaanaa.m bhavi.syadvaadikathaanaam abhipraayam abuddhvaa ca tasya vadhena taa.h kathaa.h saphalaa akurvvan|


tasmaad ii"svaraste.saa.m prati vimukha.h san aakaa"sastha.m jyotirga.na.m puujayitu.m tebhyo.anumati.m dadau, yaad.r"sa.m bhavi.syadvaadinaa.m granthe.su likhitamaaste, yathaa, israayeliiyava.m"saa re catvaari.m"satsamaan puraa| mahati praantare sa.msthaa yuuyantu yaani ca| balihomaadikarmmaa.ni k.rtavantastu taani ki.m| maa.m samuddi"sya yu.smaabhi.h prak.rtaaniiti naiva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्