Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 sa te.saa.m bhajanag.rhe.su upadi"sya sarvvai.h pra"sa.msito babhuuva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 स तेषां भजनगृहेषु उपदिश्य सर्व्वैः प्रशंसितो बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 স তেষাং ভজনগৃহেষু উপদিশ্য সৰ্ৱ্ৱৈঃ প্ৰশংসিতো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 স তেষাং ভজনগৃহেষু উপদিশ্য সর্ৱ্ৱৈঃ প্রশংসিতো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 သ တေၐာံ ဘဇနဂၖဟေၐု ဥပဒိၑျ သရွွဲး ပြၑံသိတော ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 sa tESAM bhajanagRhESu upadizya sarvvaiH prazaMsitO babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:15
10 अन्तरसन्दर्भाः  

te vismaya.m gatvaa kathitavanta etasyaitaad.r"sa.m j naanam aa"scaryya.m karmma ca kasmaad ajaayata?


anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


tata.h para.m yii"suste.saa.m bhajanabhavana upadi"san raajyasya susa.mvaada.m pracaarayan lokaanaa.m yasya ya aamayo yaa ca pii.daasiit, taan "samayan "samaya.m"sca sarvvaa.ni nagaraa.ni graamaa.m"sca babhraama|


maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


tenaiva sarvve camatk.rtya paraspara.m kathayaa ncakrire, aho kimida.m? kiid.r"so.aya.m navya upade"sa.h? anena prabhaavenaapavitrabhuute.svaaj naapite.su te tadaaj naanuvarttino bhavanti|


atha sa te.saa.m gaaliilprade"sasya sarvve.su bhajanag.rhe.su kathaa.h pracaarayaa ncakre bhuutaanatyaajaya nca|


kintu sa gatvaa tat karmma ittha.m vistaaryya pracaarayitu.m praarebhe tenaiva yii"su.h puna.h saprakaa"sa.m nagara.m prave.s.tu.m naa"saknot tatohetorbahi.h kaananasthaane tasyau; tathaapi caturddigbhyo lokaastasya samiipamaayayu.h|


atha sa svapaalanasthaana.m naasaratpurametya vi"sraamavaare svaacaaraad bhajanageha.m pravi"sya pa.thitumuttasthau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्