Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tasmaad ibraahiim asmaaka.m pitaa kathaamiid.r"sii.m manobhi rna kathayitvaa yuuya.m mana.hparivarttanayogya.m phala.m phalata; yu.smaanaha.m yathaartha.m vadaami paa.saa.nebhya etebhya ii"svara ibraahiima.h santaanotpaadane samartha.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মাদ্ ইব্ৰাহীম্ অস্মাকং পিতা কথামীদৃশীং মনোভি ৰ্ন কথযিৎৱা যূযং মনঃপৰিৱৰ্ত্তনযোগ্যং ফলং ফলত; যুষ্মানহং যথাৰ্থং ৱদামি পাষাণেভ্য এতেভ্য ঈশ্ৱৰ ইব্ৰাহীমঃ সন্তানোৎপাদনে সমৰ্থঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মাদ্ ইব্রাহীম্ অস্মাকং পিতা কথামীদৃশীং মনোভি র্ন কথযিৎৱা যূযং মনঃপরিৱর্ত্তনযোগ্যং ফলং ফলত; যুষ্মানহং যথার্থং ৱদামি পাষাণেভ্য এতেভ্য ঈশ্ৱর ইব্রাহীমঃ সন্তানোৎপাদনে সমর্থঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မာဒ် ဣဗြာဟီမ် အသ္မာကံ ပိတာ ကထာမီဒၖၑီံ မနောဘိ ရ္န ကထယိတွာ ယူယံ မနးပရိဝရ္တ္တနယောဂျံ ဖလံ ဖလတ; ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ပါၐာဏေဘျ ဧတေဘျ ဤၑွရ ဣဗြာဟီမး သန္တာနောတ္ပာဒနေ သမရ္ထး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:8
29 अन्तरसन्दर्भाः  

tasmaadaha.m yu.smaan vadaami, yu.smatta ii"svariiyaraajyamapaniiya phalotpaadayitranyajaataye daayi.syate|


kintvasmaaka.m taata ibraahiim astiiti sve.su mana.hsu ciintayanto maa vyaaharata| yato yu.smaan aha.m vadaami, ii"svara etebhya.h paa.saa.nebhya ibraahiima.h santaanaan utpaadayitu.m "saknoti|


g.rhapatinotthaaya dvaare ruddhe sati yadi yuuya.m bahi.h sthitvaa dvaaramaahatya vadatha, he prabho he prabho asmatkaara.naad dvaara.m mocayatu, tata.h sa iti prativak.syati, yuuya.m kutratyaa lokaa ityaha.m na jaanaami|


tadaa yuuya.m vadi.syatha, tava saak.saad vaya.m bheाjana.m paana nca k.rtavanta.h, tva ncaasmaaka.m nagarasya pathi samupadi.s.tavaan|


nimantrayitaagatya manu.syaayaitasmai sthaana.m dehiiti vaakya.m ced vak.syati tarhi tva.m sa"nkucito bhuutvaa sthaana itarasmin upave.s.tum udya.msyasi|


sa uvaaca, yu.smaanaha.m vadaami yadyamii niiravaasti.s.thanti tarhi paa.saa.naa ucai.h kathaa.h kathayi.syanti|


tadaa yii"sustamuktavaan ayamapi ibraahiima.h santaano.ata.h kaara.naad adyaasya g.rhe traa.namupasthita.m|


tasmaad adhyaapakaa.h phiruu"sina"sca cittairittha.m pracintitavanta.h, e.sa jana ii"svara.m nindati koya.m? kevalamii"svara.m vinaa paapa.m k.santu.m ka.h "saknoti?


tadaa te pratyavaadi.su.h vayam ibraahiimo va.m"sa.h kadaapi kasyaapi daasaa na jaataastarhi yu.smaaka.m muktti rbhavi.syatiiti vaakya.m katha.m bravii.si?


tadaa te pratyavocan ibraahiim asmaaka.m pitaa tato yii"surakathayad yadi yuuyam ibraahiima.h santaanaa abhavi.syata tarhi ibraahiima aacaara.navad aacari.syata|


prathamato damme.saknagare tato yiruu"saalami sarvvasmin yihuudiiyade"se anye.su de"se.su ca yeेna lokaa mati.m paraavarttya ii"svara.m prati paraavarttayante, mana.hparaavarttanayogyaani karmmaa.ni ca kurvvanti taad.r"sam upade"sa.m pracaaritavaan|


ataeva saa pratij naa yad anugrahasya phala.m bhavet tadartha.m vi"svaasamuulikaa yatastathaatve tadva.m"sasamudaaya.m prati arthato ye vyavasthayaa tadva.m"sasambhavaa.h kevala.m taan prati nahi kintu ya ibraahiimiiyavi"svaasena tatsambhavaastaanapi prati saa pratij naa sthaasnurbhavati|


aparam ibraahiimo va.m"se jaataa api sarvve tasyaiva santaanaa na bhavanti kintu ishaako naamnaa tava va.m"so vikhyaato bhavi.syati|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्