Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tata.h sovaadiit yasya dve vasane vidyete sa vastrahiinaayaika.m vitaratu ki.m nca yasya khaadyadravya.m vidyate sopi tathaiva karotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ সোৱাদীৎ যস্য দ্ৱে ৱসনে ৱিদ্যেতে স ৱস্ত্ৰহীনাযৈকং ৱিতৰতু কিংঞ্চ যস্য খাদ্যদ্ৰৱ্যং ৱিদ্যতে সোপি তথৈৱ কৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ সোৱাদীৎ যস্য দ্ৱে ৱসনে ৱিদ্যেতে স ৱস্ত্রহীনাযৈকং ৱিতরতু কিংঞ্চ যস্য খাদ্যদ্রৱ্যং ৱিদ্যতে সোপি তথৈৱ করোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သောဝါဒီတ် ယသျ ဒွေ ဝသနေ ဝိဒျေတေ သ ဝသ္တြဟီနာယဲကံ ဝိတရတု ကိံဉ္စ ယသျ ခါဒျဒြဝျံ ဝိဒျတေ သောပိ တထဲဝ ကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sOvAdIt yasya dvE vasanE vidyEtE sa vastrahInAyaikaM vitaratu kiMnjca yasya khAdyadravyaM vidyatE sOpi tathaiva karOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:11
22 अन्तरसन्दर्भाः  

tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


tata eva yu.smaabhiranta.hkara.na.m (ii"svaraaya) nivedyataa.m tasmin k.rte yu.smaaka.m sarvvaa.ni "sucitaa.m yaasyanti|


iti kathaa.m "srutvaa yii"sustamavadat, tathaapi tavaika.m karmma nyuunamaaste, nija.m sarvvasva.m vikriiya daridrebhyo vitara, tasmaat svarge dhana.m praapsyasi; tata aagatya mamaanugaamii bhava|


kintu sakkeyo da.n.daayamaano vaktumaarebhe, he prabho pa"sya mama yaa sampattirasti tadarddha.m daridrebhyo dade, aparam anyaaya.m k.rtvaa kasmaadapi yadi kadaapi ki ncit mayaa g.rhiita.m tarhi taccaturgu.na.m dadaami|


kintu yihuudaa.h samiipe mudraasampu.takasthite.h kecid ittham abudhyanta paarvva.naasaadanaartha.m kimapi dravya.m kretu.m vaa daridrebhya.h ki ncid vitaritu.m kathitavaan|


sa saparivaaro bhakta ii"svaraparaaya.na"scaasiit; lokebhyo bahuuni daanaadiini datvaa nirantaram ii"svare praarthayaa ncakre|


he kar.niiliya tvadiiyaa praarthanaa ii"svarasya kar.nagocariibhuutaa tava daanaadi ca saak.sisvaruupa.m bhuutvaa tasya d.r.s.tigocaramabhavat|


kintu sa ta.m d.r.s.tvaa bhiito.akathayat, he prabho ki.m? tadaa tamavadat tava praarthanaa daanaadi ca saak.sisvaruupa.m bhuutve"svarasya gocaramabhavat|


cora.h puna"scairyya.m na karotu kintu diinaaya daane saamarthya.m yajjaayate tadartha.m svakaraabhyaa.m sadv.rttyaa pari"srama.m karotu|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


yo.amara ii"svarastasmin vi"svasantu sadaacaara.m kurvvantu satkarmmadhanena dhanino sukalaa daataara"sca bhavantu,


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


he mama bhraatara.h, mama pratyayo.astiiti ya.h kathayati tasya karmmaa.ni yadi na vidyanta tarhi tena ki.m phala.m? tena pratyayena ki.m tasya paritraa.na.m bhavitu.m "saknoti?


saa.msaarikajiivikaapraapto yo jana.h svabhraatara.m diina.m d.r.s.tvaa tasmaat sviiyadayaa.m ru.naddhi tasyaantara ii"svarasya prema katha.m ti.s.thet?


ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्