Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m tibiriyakaisarasya raajatvasya pa ncada"se vatsare sati yadaa pantiiyapiilaato yihuudaade"saadhipati rherod tu gaaliilprade"sasya raajaa philipanaamaa tasya bhraataa tu yituuriyaayaastraakhoniitiyaaprade"sasya ca raajaasiit lu.saaniiyanaamaa aviliiniide"sasya raajaasiit

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং তিবিৰিযকৈসৰস্য ৰাজৎৱস্য পঞ্চদশে ৱৎসৰে সতি যদা পন্তীযপীলাতো যিহূদাদেশাধিপতি ৰ্হেৰোদ্ তু গালীল্প্ৰদেশস্য ৰাজা ফিলিপনামা তস্য ভ্ৰাতা তু যিতূৰিযাযাস্ত্ৰাখোনীতিযাপ্ৰদেশস্য চ ৰাজাসীৎ লুষানীযনামা অৱিলীনীদেশস্য ৰাজাসীৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং তিবিরিযকৈসরস্য রাজৎৱস্য পঞ্চদশে ৱৎসরে সতি যদা পন্তীযপীলাতো যিহূদাদেশাধিপতি র্হেরোদ্ তু গালীল্প্রদেশস্য রাজা ফিলিপনামা তস্য ভ্রাতা তু যিতূরিযাযাস্ত্রাখোনীতিযাপ্রদেশস্য চ রাজাসীৎ লুষানীযনামা অৱিলীনীদেশস্য রাজাসীৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တိဗိရိယကဲသရသျ ရာဇတွသျ ပဉ္စဒၑေ ဝတ္သရေ သတိ ယဒါ ပန္တီယပီလာတော ယိဟူဒါဒေၑာဓိပတိ ရှေရောဒ် တု ဂါလီလ္ပြဒေၑသျ ရာဇာ ဖိလိပနာမာ တသျ ဘြာတာ တု ယိတူရိယာယာသ္တြာခေါနီတိယာပြဒေၑသျ စ ရာဇာသီတ် လုၐာနီယနာမာ အဝိလီနီဒေၑသျ ရာဇာသီတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:1
19 अन्तरसन्दर्भाः  

tadaanii.m raajaa herod yii"so rya"sa.h "srutvaa nijadaaseyaan jagaad,


puraa herod nijabhraatu: philipo jaayaayaa herodiiyaayaa anurodhaad yohana.m dhaarayitvaa baddhaa kaaraayaa.m sthaapitavaan|


kintu herodo janmaahiiyamaha upasthite herodiiyaayaa duhitaa te.saa.m samak.sa.m n.rtitvaa herodamaprii.nyat|


ata.h kaisarabhuupaaya karo.asmaaka.m daatavyo na vaa? atra bhavataa ki.m budhyate? tad asmaan vadatu|


ta.m badvvaa niitvaa pantiiyapiilaataakhyaadhipe samarpayaamaasu.h|


puurvva.m svabhraatu.h philipasya patnyaa udvaaha.m k.rtavanta.m heroda.m yohanavaadiit svabhaat.rvadhuu rna vivaahyaa|


kintu herod yadaa svajanmadine pradhaanalokebhya.h senaaniibhya"sca gaaliilprade"siiya"sre.s.thalokebhya"sca raatrau bhojyameka.m k.rtavaan


apara nca tasmin dine kiyanta.h phiruu"sina aagatya yii"su.m procu.h, bahirgaccha, sthaanaadasmaat prasthaana.m kuru, herod tvaa.m jighaa.msati|


apara nca tasmin kaale raajyasya sarvve.saa.m lokaanaa.m naamaani lekhayitum agastakaisara aaj naapayaamaasa|


tata.h pradhaanayaajakaadiinaa.m kalarave prabale sati te.saa.m praarthanaaruupa.m karttu.m piilaata aadide"sa|


apara nca herod raajaa philipnaamna.h sahodarasya bhaaryyaa.m herodiyaamadhi tathaanyaani yaani yaani kukarmmaa.ni k.rtavaan tadadhi ca


etarhi herod raajaa yii"so.h sarvvakarmma.naa.m vaarttaa.m "srutvaa bh.r"samudvivije


mahaamahima"sriiyuktaphiilik.saadhipataye klaudiyalu.siyasya namaskaara.h|


kintu vatsaradvayaat para.m parkiyaphii.s.ta phaalik.sasya pada.m praapte sati phiilik.so yihuudiiyaan santu.s.taan cikiir.san paula.m baddha.m sa.msthaapya gatavaan|


etasyaa.m kathaayaa.m kathitaayaa.m sa raajaa so.adhipati rbar.niikii sabhaasthaa lokaa"sca tasmaad utthaaya


phalatastava hastena mantra.nayaa ca puurvva yadyat sthiriik.rta.m tad yathaa siddha.m bhavati tadartha.m tva.m yam athi.siktavaan sa eva pavitro yii"sustasya praatikuulyena herod pantiiyapiilaato


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्