Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

45 atha tebhya.h "saastrabodhaadhikaara.m datvaavadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 অথ তেভ্যঃ শাস্ত্ৰবোধাধিকাৰং দৎৱাৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 অথ তেভ্যঃ শাস্ত্রবোধাধিকারং দৎৱাৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 အထ တေဘျး ၑာသ္တြဗောဓာဓိကာရံ ဒတွာဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 atha tEbhyaH zAstrabOdhAdhikAraM datvAvadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:45
13 अन्तरसन्दर्भाः  

tatastau mithobhidhaatum aarabdhavantau gamanakaale yadaa kathaamakathayat "saastraartha ncabodhayat tadaavayo rbuddhi.h ki.m na praajvalat?


tata.h thuyaatiiraanagariiyaa dhuu.saraambaravikraayi.nii ludiyaanaamikaa yaa ii"svarasevikaa yo.sit "srotrii.naa.m madhya aasiit tayaa pauloktavaakyaani yad g.rhyante tadartha.m prabhustasyaa manodvaara.m muktavaan|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्