Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 kintu ya israayeliiyalokaan uddhaarayi.syati sa evaayam ityaa"saasmaabhi.h k.rtaa|tadyathaa tathaastu tasyaa gha.tanaayaa adya dinatraya.m gata.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 किन्तु य इस्रायेलीयलोकान् उद्धारयिष्यति स एवायम् इत्याशास्माभिः कृता।तद्यथा तथास्तु तस्या घटनाया अद्य दिनत्रयं गतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্তু য ইস্ৰাযেলীযলোকান্ উদ্ধাৰযিষ্যতি স এৱাযম্ ইত্যাশাস্মাভিঃ কৃতা| তদ্যথা তথাস্তু তস্যা ঘটনাযা অদ্য দিনত্ৰযং গতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্তু য ইস্রাযেলীযলোকান্ উদ্ধারযিষ্যতি স এৱাযম্ ইত্যাশাস্মাভিঃ কৃতা| তদ্যথা তথাস্তু তস্যা ঘটনাযা অদ্য দিনত্রযং গতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တု ယ ဣသြာယေလီယလောကာန် ဥဒ္ဓါရယိၐျတိ သ ဧဝါယမ် ဣတျာၑာသ္မာဘိး ကၖတာ၊ တဒျထာ တထာသ္တု တသျာ ဃဋနာယာ အဒျ ဒိနတြယံ ဂတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintu ya isrAyElIyalOkAn uddhArayiSyati sa EvAyam ityAzAsmAbhiH kRtA|tadyathA tathAstu tasyA ghaTanAyA adya dinatrayaM gataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:21
8 अन्तरसन्दर्भाः  

israayela.h prabhu ryastu sa dhanya.h parame"svara.h| anug.rhya nijaallokaan sa eva parimocayet|


parame"svarasya dhanyavaada.m cakaara, yiruu"saalampuravaasino yaavanto lokaa muktimapek.sya sthitaastaan yii"sorv.rttaanta.m j naapayaamaasa|


pa"scaat te sarvve militvaa tam ap.rcchan he prabho bhavaan kimidaanii.m punarapi raajyam israayeliiyalokaanaa.m kare.su samarpayi.syati?


hyo yathaa misariiya.m hatavaan tathaa ki.m maamapi hani.syasi?


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्