Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tam asmaaka.m pradhaanayaajakaa vicaarakaa"sca kenaapi prakaare.na kru"se viddhvaa tasya praa.naananaa"sayan tadiiyaa gha.tanaa.h;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তম্ অস্মাকং প্ৰধানযাজকা ৱিচাৰকাশ্চ কেনাপি প্ৰকাৰেণ ক্ৰুশে ৱিদ্ধ্ৱা তস্য প্ৰাণাননাশযন্ তদীযা ঘটনাঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তম্ অস্মাকং প্রধানযাজকা ৱিচারকাশ্চ কেনাপি প্রকারেণ ক্রুশে ৱিদ্ধ্ৱা তস্য প্রাণাননাশযন্ তদীযা ঘটনাঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တမ် အသ္မာကံ ပြဓာနယာဇကာ ဝိစာရကာၑ္စ ကေနာပိ ပြကာရေဏ ကြုၑေ ဝိဒ္ဓွာ တသျ ပြာဏာနနာၑယန် တဒီယာ ဃဋနား;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tam asmAkaM pradhAnayAjakA vicArakAzca kEnApi prakArENa kruzE viddhvA tasya prANAnanAzayan tadIyA ghaTanAH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:20
14 अन्तरसन्दर्भाः  

re bhujagaa.h k.r.s.nabhujagava.m"saa.h, yuuya.m katha.m narakada.n.daad rak.si.syadhve|


anantara.m pradhaanayaajakapraaciinaa barabbaa.m yaacitvaadaatu.m yii"su nca hantu.m sakalalokaan praavarttayan|


atha prabhaate sati pradhaanayaajakaa.h praa nca upaadhyaayaa.h sarvve mantri.na"sca sabhaa.m k.rtvaa yii"suृ.m bandhayitva piilaataakhyasya de"saadhipate.h savidha.m niitvaa samarpayaamaasu.h|


atha prabhaate sati lokapraa nca.h pradhaanayaajakaa adhyaapakaa"sca sabhaa.m k.rtvaa madhyesabha.m yii"sumaaniiya papracchu.h, tvam abhi.sikatosi na vaasmaan vada|


pa"scaat piilaata.h pradhaanayaajakaan "saasakaan lokaa.m"sca yugapadaahuuya babhaa.se,


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


te yihuudiiyaa.h prabhu.m yii"su.m bhavi.syadvaadina"sca hatavanto .asmaan duuriik.rtavanta"sca, ta ii"svaraaya na rocante sarvve.saa.m maanavaanaa.m vipak.saa bhavanti ca;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्