Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 23:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 yogyapaatre aavaa.m svasvakarmma.naa.m samucitaphala.m praapnuva.h kintvanena kimapi naaparaaddha.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 योग्यपात्रे आवां स्वस्वकर्म्मणां समुचितफलं प्राप्नुवः किन्त्वनेन किमपि नापराद्धं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 যোগ্যপাত্ৰে আৱাং স্ৱস্ৱকৰ্ম্মণাং সমুচিতফলং প্ৰাপ্নুৱঃ কিন্ত্ৱনেন কিমপি নাপৰাদ্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 যোগ্যপাত্রে আৱাং স্ৱস্ৱকর্ম্মণাং সমুচিতফলং প্রাপ্নুৱঃ কিন্ত্ৱনেন কিমপি নাপরাদ্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ယောဂျပါတြေ အာဝါံ သွသွကရ္မ္မဏာံ သမုစိတဖလံ ပြာပ္နုဝး ကိန္တွနေန ကိမပိ နာပရာဒ္ဓံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 yOgyapAtrE AvAM svasvakarmmaNAM samucitaphalaM prApnuvaH kintvanEna kimapi nAparAddhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:41
19 अन्तरसन्दर्भाः  

apara.m vicaaraasanopave"sanakaale piilaatasya patnii bh.rtya.m prahitya tasmai kathayaamaasa, ta.m dhaarmmikamanuja.m prati tvayaa kimapi na karttavya.m; yasmaat tatk.rte.adyaaha.m svapne prabhuutaka.s.tamalabhe|


tadaa nijavaakyamagraahyamabhuut, kalaha"scaapyabhuut, piilaata iti vilokya lokaanaa.m samak.sa.m toyamaadaaya karau prak.saalyaavocat, etasya dhaarmmikamanu.syasya "so.nitapaate nirdo.so.aha.m, yu.smaabhireva tad budhyataa.m|


etanniraagonarapraa.naparakaraarpa.naat kalu.sa.m k.rtavaanaha.m| tadaa ta uditavanta.h, tenaasmaaka.m ki.m? tvayaa tad budhyataam|


yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


kintvanyasta.m tarjayitvaavadat, ii"svaraattava ki ncidapi bhaya.m naasti ki.m? tvamapi samaanada.n.dosi,


atha sa yii"su.m jagaada he prabhe bhavaan svaraajyaprave"sakaale maa.m smaratu|


apara nca vi"svaasino yu.smaan prati vaya.m kiid.rk pavitratvayathaarthatvanirdo.satvaacaari.no.abhavaametyasmin ii"svaro yuuya nca saak.si.na aadhve|


ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana.m sa.mrundha tena sa yu.smatta.h palaayi.syate|


ni.skala"nkanirmmalame.sa"saavakasyeva khrii.s.tasya bahumuulyena rudhire.na mukti.m praaptavanta iti jaaniitha|


nindito .api san sa pratinindaa.m na k.rtavaan du.hkha.m sahamaano .api na bhartsitavaan kintu yathaarthavicaarayitu.h samiipe sva.m samarpitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्