Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

40 kintvanyasta.m tarjayitvaavadat, ii"svaraattava ki ncidapi bhaya.m naasti ki.m? tvamapi samaanada.n.dosi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्त्वन्यस्तं तर्जयित्वावदत्, ईश्वरात्तव किञ्चिदपि भयं नास्ति किं? त्वमपि समानदण्डोसि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্ত্ৱন্যস্তং তৰ্জযিৎৱাৱদৎ, ঈশ্ৱৰাত্তৱ কিঞ্চিদপি ভযং নাস্তি কিং? ৎৱমপি সমানদণ্ডোসি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্ত্ৱন্যস্তং তর্জযিৎৱাৱদৎ, ঈশ্ৱরাত্তৱ কিঞ্চিদপি ভযং নাস্তি কিং? ৎৱমপি সমানদণ্ডোসি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တွနျသ္တံ တရ္ဇယိတွာဝဒတ်, ဤၑွရာတ္တဝ ကိဉ္စိဒပိ ဘယံ နာသ္တိ ကိံ? တွမပိ သမာနဒဏ္ဍောသိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintvanyastaM tarjayitvAvadat, IzvarAttava kinjcidapi bhayaM nAsti kiM? tvamapi samAnadaNPOsi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:40
12 अन्तरसन्दर्भाः  

tena ye da.n.dadvayaavasthite samaayaataaste.saam ekaiko jano mudraacaturthaa.m"sa.m praapnot|


tadaa sa taan uktavaan, he alpavi"svaasino yuuya.m kuto vibhiitha? tata.h sa utthaaya vaata.m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|


tarhi kasmaad bhetavyam ityaha.m vadaami, ya.h "sariira.m naa"sayitvaa naraka.m nik.septu.m "saknoti tasmaadeva bhaya.m kuruta, punarapi vadaami tasmaadeva bhaya.m kuruta|


tadobhayapaar"svayo rviddhau yaavaparaadhinau tayorekasta.m vinindya babhaa.se, cettvam abhi.siktosi tarhi svamaavaa nca rak.sa|


yogyapaatre aavaa.m svasvakarmma.naa.m samucitaphala.m praapnuva.h kintvanena kimapi naaparaaddha.m|


yuuya.m timirasya viphalakarmma.naam a.m"sino na bhuutvaa te.saa.m do.sitva.m prakaa"sayata|


he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||


svakiiyavyathaavra.nakaara.naacca svargastham anindan svakriyaabhya"sca manaa.msi na paraavarttayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्