Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 yihuudiiyaanaa.m raajeti vaakya.m yuunaaniiyaromiiyebriiyaak.sarai rlikhita.m tacchirasa uurddhve.asthaapyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 यिहूदीयानां राजेति वाक्यं यूनानीयरोमीयेब्रीयाक्षरै र्लिखितं तच्छिरस ऊर्द्ध्वेऽस्थाप्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 যিহূদীযানাং ৰাজেতি ৱাক্যং যূনানীযৰোমীযেব্ৰীযাক্ষৰৈ ৰ্লিখিতং তচ্ছিৰস ঊৰ্দ্ধ্ৱেঽস্থাপ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 যিহূদীযানাং রাজেতি ৱাক্যং যূনানীযরোমীযেব্রীযাক্ষরৈ র্লিখিতং তচ্ছিরস ঊর্দ্ধ্ৱেঽস্থাপ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ယိဟူဒီယာနာံ ရာဇေတိ ဝါကျံ ယူနာနီယရောမီယေဗြီယာက္ၐရဲ ရ္လိခိတံ တစ္ဆိရသ ဦရ္ဒ္ဓွေ'သ္ထာပျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 yihUdIyAnAM rAjEti vAkyaM yUnAnIyarOmIyEbrIyAkSarai rlikhitaM tacchirasa UrddhvE'sthApyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:38
9 अन्तरसन्दर्भाः  

yo yihuudiiyaanaa.m raajaa jaatavaan, sa kutraaste? vaya.m puurvvasyaa.m di"si ti.s.thantastadiiyaa.m taarakaam apa"syaama tasmaat ta.m pra.nantum aाgamaama|


anantara.m yii"sau tadadhipate.h sammukha upati.s.thati sa ta.m papraccha, tva.m ki.m yihuudiiyaanaa.m raajaa? tadaa yii"sustamavadat, tva.m satyamuktavaan|


aparam e.sa yihuudiiyaanaa.m raajaa yii"surityapavaadalipipatra.m tacchirasa uurdvve yojayaamaasu.h|


he yihuudiiyaanaa.m raajan namaskaara ityuktvaa ta.m namaskarttaamaarebhire|


aparam e.sa yihuudiiyaanaa.m raajeti likhita.m do.sapatra.m tasya "sirauurdvvam aaropayaa ncakru.h|


yadiisraayelo raajaabhi.siktastraataa bhavati tarhyadhunaina kru"saadavarohatu vaya.m tad d.r.s.tvaa vi"svasi.syaama.h; ki nca yau lokau tena saarddha.m kru"se .avidhyetaa.m taavapi ta.m nirbhartsayaamaasatu.h|


tadaa piilaatasta.m p.r.s.tavaan tva.m ki.m yihuudiiyaanaa.m raajaa? sa pratyuvaaca tva.m satyamuktavaan|


he yihuudiiyaanaa.m raajan namaskaara ityuktvaa ta.m cape.tenaahantum aarabhata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्