Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tata.h sa t.rtiiyavaara.m jagaada kuta.h? sa ki.m karmma k.rtavaan? naahamasya kamapi vadhaaparaadha.m praapta.h kevala.m taa.dayitvaamu.m tyajaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ततः स तृतीयवारं जगाद कुतः? स किं कर्म्म कृतवान्? नाहमस्य कमपि वधापराधं प्राप्तः केवलं ताडयित्वामुं त्यजामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততঃ স তৃতীযৱাৰং জগাদ কুতঃ? স কিং কৰ্ম্ম কৃতৱান্? নাহমস্য কমপি ৱধাপৰাধং প্ৰাপ্তঃ কেৱলং তাডযিৎৱামুং ত্যজামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততঃ স তৃতীযৱারং জগাদ কুতঃ? স কিং কর্ম্ম কৃতৱান্? নাহমস্য কমপি ৱধাপরাধং প্রাপ্তঃ কেৱলং তাডযিৎৱামুং ত্যজামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတး သ တၖတီယဝါရံ ဇဂါဒ ကုတး? သ ကိံ ကရ္မ္မ ကၖတဝါန်? နာဟမသျ ကမပိ ဝဓာပရာဓံ ပြာပ္တး ကေဝလံ တာဍယိတွာမုံ တျဇာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tataH sa tRtIyavAraM jagAda kutaH? sa kiM karmma kRtavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kEvalaM tAPayitvAmuM tyajAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:22
8 अन्तरसन्दर्भाः  

raajyaviparyyayakaarakoyam ityuktvaa manu.syamena.m mama nika.tamaanai.s.ta kintu pa"syata yu.smaaka.m samak.sam asya vicaara.m k.rtvaapi proktaapavaadaanuruupe.naasya kopyaparaadha.h sapramaa.no na jaata.h,


kintu piilaato yii"su.m mocayitu.m vaa nchan punastaanuvaaca|


tathaapyena.m kru"se vyadha kru"se vyadheti vadantaste ruruvu.h|


tathaapi te punarena.m kru"se vyadha ityuktvaa proccaird.r.dha.m praarthayaa ncakrire;


tadaa piilaata.h pradhaanayaajakaadilokaan jagaad, ahametasya kamapyaparaadha.m naaptavaan|


ni.skala"nkanirmmalame.sa"saavakasyeva khrii.s.tasya bahumuulyena rudhire.na mukti.m praaptavanta iti jaaniitha|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्