Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 svamabhi.sikta.m raajaana.m vadanta.m kaimararaajaaya karadaana.m ni.sedhanta.m raajyaviparyyaya.m kurttu.m pravarttamaanam ena praaptaa vaya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स्वमभिषिक्तं राजानं वदन्तं कैमरराजाय करदानं निषेधन्तं राज्यविपर्य्ययं कुर्त्तुं प्रवर्त्तमानम् एन प्राप्ता वयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স্ৱমভিষিক্তং ৰাজানং ৱদন্তং কৈমৰৰাজায কৰদানং নিষেধন্তং ৰাজ্যৱিপৰ্য্যযং কুৰ্ত্তুং প্ৰৱৰ্ত্তমানম্ এন প্ৰাপ্তা ৱযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স্ৱমভিষিক্তং রাজানং ৱদন্তং কৈমররাজায করদানং নিষেধন্তং রাজ্যৱিপর্য্যযং কুর্ত্তুং প্রৱর্ত্তমানম্ এন প্রাপ্তা ৱযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သွမဘိၐိက္တံ ရာဇာနံ ဝဒန္တံ ကဲမရရာဇာယ ကရဒါနံ နိၐေဓန္တံ ရာဇျဝိပရျျယံ ကုရ္တ္တုံ ပြဝရ္တ္တမာနမ် ဧန ပြာပ္တာ ဝယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:2
33 अन्तरसन्दर्भाः  

tathaapi yathaasmaabhiste.saamantaraayo na janyate, tatk.rte jaladhestiira.m gatvaa va.di"sa.m k.sipa, tenaadau yo miina utthaasyati, ta.m gh.rtvaa tanmukhe mocite tolakaika.m ruupya.m praapsyasi, tad g.rhiitvaa tava mama ca k.rte tebhyo dehi|


tata.h sa uktavaana, kaisarasya yat tat kaisaraaya datta, ii"svarasya yat tad ii"svaraaya datta|


anantara.m yii"sau tadadhipate.h sammukha upati.s.thati sa ta.m papraccha, tva.m ki.m yihuudiiyaanaa.m raajaa? tadaa yii"sustamavadat, tva.m satyamuktavaan|


tadaa yii"suravadat tarhi kaisarasya dravyaa.ni kaisaraaya datta, ii"svarasya dravyaa.ni tu ii"svaraaya datta; tataste vismaya.m menire|


tadaa piilaatasta.m p.r.s.tavaan tva.m ki.m yihuudiiyalokaanaa.m raajaa? tata.h sa pratyuktavaan satya.m vadasi|


raajyaviparyyayakaarakoyam ityuktvaa manu.syamena.m mama nika.tamaanai.s.ta kintu pa"syata yu.smaaka.m samak.sam asya vicaara.m k.rtvaapi proktaapavaadaanuruupe.naasya kopyaparaadha.h sapramaa.no na jaata.h,


tataste puna.h saahamino bhuutvaavadan, e.sa gaaliila etatsthaanaparyyante sarvvasmin yihuudaade"se sarvvaallokaanupadi"sya kuprav.rtti.m graahiitavaan|


apara.m piilaato bahiraagatya taan p.r.s.thavaan etasya manu.syasya ka.m do.sa.m vadatha?


tadaa te petyavadan du.skarmmakaari.ni na sati bhavata.h samiipe naina.m samaarpayi.syaama.h|


tadaarabhya piilaatasta.m mocayitu.m ce.s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima.m maanava.m tyajasi tarhi tva.m kaisarasya mitra.m na bhavasi, yo jana.h sva.m raajaana.m vakti saeva kaimarasya viruddhaa.m kathaa.m kathayati|


idaanii.m yasmin yasmin maam apavadante tasya kimapi pramaa.na.m daatu.m na "saknuvanti|


e.sa mahaamaariisvaruupo naasaratiiyamatagraahisa.mghaatasya mukhyo bhuutvaa sarvvade"se.su sarvve.saa.m yihuudiiyaanaa.m raajadrohaacara.naprav.rtti.m janayatiityasmaabhi rni"scita.m|


asmaat karagraahi.ne kara.m datta, tathaa "sulkagraahi.ne "sulka.m datta, apara.m yasmaad bhetavya.m tasmaad bibhiita, ya"sca samaadara.niiyasta.m samaadriyadhvam; ittha.m yasya yat praapya.m tat tasmai datta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्