Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 yii"su.h pitara.m yohana ncaahuuya jagaada, yuvaa.m gatvaasmaaka.m bhojanaartha.m nistaarotsavasya dravyaa.nyaasaadayata.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যীশুঃ পিতৰং যোহনঞ্চাহূয জগাদ, যুৱাং গৎৱাস্মাকং ভোজনাৰ্থং নিস্তাৰোৎসৱস্য দ্ৰৱ্যাণ্যাসাদযতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যীশুঃ পিতরং যোহনঞ্চাহূয জগাদ, যুৱাং গৎৱাস্মাকং ভোজনার্থং নিস্তারোৎসৱস্য দ্রৱ্যাণ্যাসাদযতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယီၑုး ပိတရံ ယောဟနဉ္စာဟူယ ဇဂါဒ, ယုဝါံ ဂတွာသ္မာကံ ဘောဇနာရ္ထံ နိသ္တာရောတ္သဝသျ ဒြဝျာဏျာသာဒယတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaM bhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:8
12 अन्तरसन्दर्भाः  

tadaanii.m yii"su.h pratyavocat; iidaaniim anumanyasva, yata ittha.m sarvvadharmmasaadhanam asmaaka.m karttavya.m, tata.h so.anvamanyata|


tasya jaayaa dvaavimau nirdo.sau prabho.h sarvvaaj naa vyavasthaa"sca sa.mmanya ii"svarad.r.s.tau dhaarmmikaavaastaam|


tadaa tau papracchatu.h kucaasaadayaavo bhavata.h kecchaa?


t.rtiiyayaamavelaayaa.m satyaa.m praarthanaayaa.h samaye pitarayohanau sambhuuya mandira.m gacchata.h|


ya.h kha nja.h svasthobhavat tena pitarayohano.h karayordh.tatayo.h sato.h sarvve lokaa sannidhim aagacchan|


tadaa pitarayohanau mantira.m prave.s.tum udyatau vilokya sa kha njastau ki ncid bhik.sitavaan|


tadaa pitarayohanoretaad.r"siim ak.sebhataa.m d.r.s.tvaa taavavidvaa.msau niicalokaaviti buddhvaa aa"scaryyam amanyanta tau ca yii"so.h sa"nginau jaataaviti j naatum a"saknuvan|


tata.h pitarayohanau pratyavadataam ii"svarasyaaj naagraha.na.m vaa yu.smaakam aaj naagraha.nam etayo rmadhye ii"svarasya gocare ki.m vihita.m? yuuya.m tasya vivecanaa.m kuruta|


ittha.m "somiro.nde"siiyalokaa ii"svarasya kathaam ag.rhlan iti vaarttaa.m yiruu"saalamnagarasthapreritaa.h praapya pitara.m yohana nca te.saa.m nika.te pre.sitavanta.h|


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्